Yenga Hiti Stone Inscription

Version: (914ca07), last modified (914ca07).

Edition

⟨1⟩ Oṁ svasti mānagr̥hād abhinavodita-divasa-kara-karādhikatara-

⟨2⟩ dīpta-yaśoṁśu-mālī licchavi-kula-tilako bhaṭṭāraka-mahārāja-

⟨3⟩ śrī-bhīmārjunadevas tat-sahitaś ca nara-pati-guṇa-sampad-bhūṣito

⟨4⟩ bhūri [] jā gata [⏑⏑] śaśi-śubhrāṅ kīrtim uccair dadhānaḥ mudita-ja-

⟨5⟩ [na] [⏑–] narmānya [––⏑] rāya pramathita-ripu-pakṣo deśa-saukhyaika-

⟨6⟩ citto bhagavat-paśupati-bhaṭṭāraka-pādānugr̥hīto bappa-pādānu-

⟨7⟩ dhyātaḥ śrī-jiṣṇuguptaḥ kuśalī dakṣiṇakoli-grāma-nivāsino

⟨8⟩ brāhmaṇa-pradhāna-puraḥsarān sarva-pāñcālī-kuṭumbinaḥ kuśalam abhi-

⟨9⟩ dhāya samājñāpayati viditam bhavatu bhavatāṁ yo yuṣmākam ma-

⟨10⟩ llakaraḥ pūrva [******] ś caturbhis tāmrika-paṇaiḥ pratimu-

⟨11⟩ kto ⟨’⟩bhūd asmābhi [******] [pa]ṇāḥ pratimuktā mallapotakānām a-

⟨12⟩ pi maryādā [*****] laṅkr̥tya yan niṣkramaṇan tad api pratimuktam

⟨13⟩ bhaṭṭādhika[raṇa] [******] vastu [*] ca yūyan nānusmara-

⟨14⟩ ṇīyā Ity [*******] prasādī-kr̥taṁ śakta-vāṭa-karaṇīya-

⟨15⟩ s tu [cat]urbhi[s tāmrika]-paṇaiḥ pratimukto(tpana?)-nadī-deva-kula-prāsāda-

⟨16⟩ sya [*] tya [*****] ī [*] puruṣ(a?) [*] kr̥ [**] jātīya [**]

⟨17⟩ kāla-dhar [***] yajyate sa [**] dbhir a [*****] kr̥tā [***]

⟨18⟩ dhanīya [****] (sādāśi?) [***] ya [*] i [*] pa [*******]

⟨19⟩ vaḥ pra[sādaḥ] kr̥[ta] [***************] [da]-

⟨20⟩ kṣiṇakolī [*******************]

⟨21⟩ ṣyate [*********************]

⟨22⟩ tribhi [*********************]

⟨23⟩ nīya [*********************]

⟨24⟩ ti [*] i [*********************]

Bibliography

Primary

AuthorYear_01

Secondary

AuthorYear_01