Maligaon Stone Inscription

Version: (914ca07), last modified (914ca07).

Edition

⟨1⟩ [oṁ svasti] kailāsa-kūṭa-bha[vanā] [***************]

⟨2⟩ [******] vaya [******************] [6 lost lines] /bin/bash: :e: command not ḫound

⟨10⟩ [***] va kevalam i [**] bhiḥ [**] hita [***********]

⟨11⟩ [*] ṇe vyavastheyam upadā [*] ta [*] ripa [*] ya [***] ṣṭhe pra(ś?)ravi [*] pi [*] pati [*] pi [*]

⟨12⟩ dr̥ṣṭebhyo yoṣitām aparaḥ patiḥ Ity a [**] mādi [*](kā?)raṇair aparai [***]

⟨13⟩ raṇāntarair vivāhāt pata(na-kā?)laṁ saṅgrahaṁ yenāparam patim upayātā ni-

⟨14⟩ rapatyā yoṣito jñāti [**] va [*] i [*] iyā [***] yadi paribhraśyānyat patyantara-

⟨15⟩ m upādadata Evaṁ dvitīyaṁ saṅgraha[m upa]yātā ni[ḥpu]travatyo bhaviṣyanti tāsu mā-

⟨16⟩ pcokādhikāro ⟨’⟩yaṁ yathāvyavastham pravartayitavyas tāsv apy atītasu yūnī-sārūpya-

⟨17⟩ kan tan-nāmnā paribhāṣitañ ca dhanaṁ ta¿m? māpcoka-vr̥tti-bhujā grāhyaṁ tato ⟨’⟩pi puruṣa-pa-

⟨18⟩ ritoṣitam abhāvayitvā bahuśo ⟨’⟩pi vya¿m?eta-lajjā-prakhala-svabhāvāś cāritra-dharmā [⏑⏑]

⟨19⟩ [] yuvatyaḥ santoṣa-hīnāḥ prathame viraktā rāgānuṣaktāḥ puruṣam bhajante

⟨20⟩ tā Api yadi putravatyo bhaviṣyanti naiva māpcokādhikāra-bhāga-dheyā

⟨21⟩ yas tv etām atītāneka-nara-pati-kr̥ta-vyavasthānugāminīm asmad-vyavasthām a-

⟨22⟩ nyathā kuryāt taṁ vayam atyarthan na marṣayiṣyāmo bhāvibhir api bhū-patibhir idam asma-

⟨23⟩ t-kr̥taṁ deśa-pīḍā-parihāra-niṣṭhaṁ śāsanam ātmīyam iva pūrva-gurutayā

⟨24⟩ samyag anupālanīyam iti samājñāpanā saṁvaT 50 9 phālguna-śukla-

⟨25⟩ saptamyāṁ dūtako ⟨’⟩tra śrī-yuvarāja-śrī-dhara-guptaḥ||

Bibliography

Primary

AuthorYear_01

Secondary

AuthorYear_01