Maligaon Stone Inscription

Version: (e9ba9b6), last modified (914ca07).

Edition

⟨1⟩ [oṁ svasti] kailāsa-kūṭa-bha[vanā] [***************][ca. 15×]

⟨2⟩ [******][ca. 6×] vaya [******************][ca. 18×] [6 lost lines][6 lost lines] /bin/bash: :e: command not ḫound

⟨10⟩ [***][ca. 3×] va kevalam i [**][ca. 2×] bhiḥ [**][ca. 2×] hita [***********][ca. 11×]

⟨11⟩ [*][ca. 1×] ṇe vyavastheyam upadā [*][ca. 1×] ta [*][ca. 1×] ripa [*][ca. 1×] ya [***][ca. 3×] ṣṭhe pra(ś?)ravi [*][ca. 1×] pi [*][ca. 1×] pati [*][ca. 1×] pi [*][ca. 1×]

⟨12⟩ dr̥ṣṭebhyo yoṣitām aparaḥ patiḥ Ity a [**][ca. 2×] mādi [*][ca. 1×](kā?)raṇair aparai [***][ca. 3×]

⟨13⟩ raṇāntarair vivāhāt pata(na-kā?)laṁ saṅgrahaṁ yenāparam patim upayātā ni-

⟨14⟩ rapatyā yoṣito jñāti [**][ca. 2×] va [*][ca. 1×] i [*][ca. 1×] iyā [***][ca. 3×] yadi paribhraśyānyat patyantara-

⟨15⟩ m upādadata Evaṁ dvitīyaṁ saṅgraha[m upa]yātā ni[ḥpu]travatyo bhaviṣyanti tāsu mā-

⟨16⟩ pcokādhikāro ⟨’⟩yaṁ yathāvyavastham pravartayitavyas tāsv apy atītasu yūnī-sārūpya-

⟨17⟩ kan tan-nāmnā paribhāṣitañ ca dhanaṁ ta¿m? māpcoka-vr̥tti-bhujā grāhyaṁ tato ⟨’⟩pi puruṣa-pa-

⟨18⟩ ritoṣitam abhāvayitvā bahuśo ⟨’⟩pi vya¿m?eta-lajjā-prakhala-svabhāvāś cāritra-dharmā [⏑⏑]

⟨19⟩ [] yuvatyaḥ santoṣa-hīnāḥ prathame viraktā rāgānuṣaktāḥ puruṣam bhajante

⟨20⟩ tā Api yadi putravatyo bhaviṣyanti naiva māpcokādhikāra-bhāga-dheyā

⟨21⟩ yas tv etām atītāneka-nara-pati-kr̥ta-vyavasthānugāminīm asmad-vyavasthām a-

⟨22⟩ nyathā kuryāt taṁ vayam atyarthan na marṣayiṣyāmo bhāvibhir api bhū-patibhir idam asma-

⟨23⟩ t-kr̥taṁ deśa-pīḍā-parihāra-niṣṭhaṁ śāsanam ātmīyam iva pūrva-gurutayā

⟨24⟩ samyag anupālanīyam iti samājñāpanā saṁvaT 50 9 phālguna-śukla-

⟨25⟩ saptamyāṁ dūtako ⟨’⟩tra śrī-yuvarāja-śrī-dhara-guptaḥ||