Balambu Stone Inscription 1

Version: (914ca07), last modified (914ca07).

Edition

⟨1⟩ [oṁ svasti mānagr̥hā] [*******] no nayanābhirāmo

⟨2⟩ [licchavi]-kula-ketur bhaṭṭāraka-mahārāja-śrī-bhīmārjuna-

⟨3⟩ [devas ta]t-purassaraḥ kailāsa-kūṭa-bhavanād abhimata-pu-

⟨4⟩ [ṇya] [****] ya [**] lakṣmī-pariṣvaṅgo bhagavat-paśupa-

⟨5⟩ ti-bhaṭṭāraka-pādānugr̥hīto bappa-pādānudhyātaḥ śrī-ji-

⟨6⟩ ṣṇuguptaḥ kuśalī gīnuṅ-vr̥tti-bhujo dig-vāra-vr̥tti-bhujaś ca ya-

⟨7⟩ thārham pratimānyānudarśayati viditam bhavatu bhavatā-

⟨8⟩ m asmābhir jolpriṅ-grāme svādu-śuci-śītala-salilā(srā?)-

⟨9⟩ (va?)-janikīm pātayitvā praṇālīm asyā Evānupālana-hetoḥ ginu[ṅ][.]

⟨10⟩ [*] māsa [****] ṅ kārayitvā s a [*] ṇḍu-deva-kula-dig-vāra-vastu-sa-

⟨11⟩ hi[ta]-jolpriṅ-grāma-pāñcālikānāṁ taila-karaṁ pratimucya prasādī-kr̥taṁ

⟨12⟩ tāsyāś ca gīnuṅ-vr̥tteḥ sīmā paścimena hnāśuṁ mārga-khātakaḥ| Uttare-

⟨13⟩ ṇa tai [*] osṭhaṇaṁ-dakṣiṇakhātakaḥ| pūrveṇa nitidul-dakṣiṇena kaṁ(śu?)-

⟨14⟩ śāna-khātakaḥ| tataḥ sa [********] ka Ity etat-sīma-parikṣi-

⟨15⟩ ptāyām bhūmāv asmat-prasādopa[jīvibhir anyai]r vā na kaiścid atyalpāpi pī[ḍā]

⟨16⟩ karaṇīyā ye tv etām ā[jñām ullaṅ]ghyānyathā kuryuḥ karayeyu-

⟨17⟩ r vā tān atyartham eva vayan na marṣa[yiṣyāmo bhavi]ṣyadbhir api bhūpatibhiḥ

⟨18⟩ pūrva-bhūpati-dharmādhikārānupālanādr̥tair bhavitavyaṁ cira-kāla-sthita-

⟨19⟩ ye cāsya dharmādhikārasya śilā-paṭṭaka-śāsanam idaṁ dattam iti svayam ājñā

⟨20⟩ dūtakaś cātra yuvarāja-śrī-viṣṇuguptaḥ saṁvaT 50 5 Āśva-yuja-śukla-pañcamyāM

Bibliography

Primary

AuthorYear_01

Secondary

AuthorYear_01