Kevalpur Stone Inscription

Version: (914ca07), last modified (914ca07).

Edition

⟨1⟩ Oṁ svasti mānagr̥hāt sakala-satvānugrahāhita-mano-nirabhimāna-ra-

⟨2⟩ maṇīya-carita-licchavi-kula-ketu-bhaṭṭāraka-mahārāja-śrī-dhruva-

⟨3⟩ deva-purassaraḥ prajā-hitodyukta-viśuddha-mānasaḥ prabhāva-[śaurya]pra-

⟨4⟩ naṭāri-maṇḍalaḥ guṇair upeto ⟨’⟩nupamair ihātmavān pr [⏑–⏑––]-

⟨5⟩ m api candramā Iva so ⟨’⟩yam ittham-bhūtaḥ kailāsa-kuṭa-bhavanād bhagava-

⟨6⟩ t paśupati-bhaṭṭāraka-pādānugr̥hīto bappa-pādānudhyātaḥ śrī-jiṣṇu-

⟨7⟩ guptaḥ kuśalī nuppunna-draṅga-nivāsinaḥ pradhāna-purassarān kuṭumbinaḥ

⟨8⟩ kuśalāgresaraṁ samājñāpayati viditam astu vo bhaṭṭāraka-mahārā-

⟨9⟩ ja-śrī-vasurāja-śrī-mahīdeva-śrī-mānadeva-śrī-gaṇadevāsmat-pitāma-

⟨10⟩ ha-śrī-bhūmagupta Ity etaiḥ pūrva-rājabhir asmad-gurubhiḥ parānugraha-pra-

⟨11⟩ vr̥ttitayā śilā-paṭṭaka-śā[sana-dvi]tayena vo yaḥ prasāda-viśe[ṣai]-

⟨12⟩ r anugrahaḥ kr̥to ⟨’⟩bhūd vā [*****] nida-dvādaśa-bhāga-vastu-toyā-

⟨13⟩ ni prasādī-kr̥tāni kai[ści] [*****] yā rāja-bhogyatām āpāditāny a-

⟨14⟩ smābhir bhavat-sāhāyyādi-karma-parituṣṭaiḥ śata-dvayan nuppunne bhagava-

⟨15⟩ n-nārāyaṇasvāmino bhavadbhir eva kāraṇa-pūjādi-pravartanārtham pratipā

⟨16⟩ ditan daśa-śatāni bhavatām eva pūrva-rāja-kr̥ta-vyavasthayā pratimucya

⟨17⟩ daṅkhuṭṭārdhādi-karaṇīya-pratimocanārthaṁ liṅgvalśollādīnām aprave-

⟨18⟩ śāya pūrva-rāja-śāsaneṣu ye prasādās teṣāṁ sarveṣām eva [yuṣma]-

⟨19⟩ d-atisr̥ṣṭāṇām anumati-śāsanam idam asmābhir api prasādī-[kr̥ta]-

⟨20⟩ m evaṁ-vedibhir bhavadbhir asmat-prasāda-pratibaddha-jīvanair anyair vā [na kaiści]-

⟨21⟩ d iyam ājñānyathā karaṇīyā yas tv etām ājñām utkra[myānyathā kari]-

⟨22⟩ ṣyate kārayiṣyate vā tasyotpatha[gāminaḥ] [*********]

⟨23⟩ [**] ṇ vi [***] ye [***************]

Bibliography

Primary

AuthorYear_01

Secondary

AuthorYear_01