Kathmandu Stone Inscription 1

Version: (e9ba9b6), last modified (914ca07).

Edition

⟨1⟩ [********][ca. 8×] deva [***********][ca. 11×]

⟨2⟩ [**********][ca. 10×] (ṇa?) pūṇyo

⟨3⟩ [**********][ca. 10×] yaṁ vaḥ prasādī-kr̥[taḥ] [****][ca. 4×]

⟨4⟩ [******][ca. 6×] (n?)u(jñaḥ?) phr̥thūl-kṣetraṁ (pū?)rva [*******][ca. 7×]

⟨5⟩ [***][ca. 3×] maṅgalasya kṣetram tato bharata-śrā [******][ca. 6×]

⟨6⟩ [****][ca. 4×] tula-kṣetram tatas tegval-prā [********][ca. 8×]

⟨7⟩ [****][ca. 4×] (ā?)dityaguptasya kṣetram pūrva-da [******][ca. 6×]

⟨8⟩ [***][ca. 3×] ṭṭā-kṣetram tatas tegvalnārāyaṇe [*******][ca. 7×]

⟨9⟩ [*][ca. 1×] s tegval-pradīpa-gauṣṭhikānām tasyā bhūmer dakṣiṇa [*****][ca. 5×]

⟨10⟩ [*][ca. 1×] dakṣiṇa-rāja-kulasya dakṣiṇa-paścimena [****][ca. 4×]

⟨11⟩ [*][ca. 1×] pāñcālikānām paścimena parvata [********][ca. 8×]

⟨12⟩ [**][ca. 2×] paścimottareṇa parvata-bhūmir dakṣiṇa [*****][ca. 5×]

⟨13⟩ [***][ca. 3×] parikṣipteyaṁ bhūmir ity avagamya na kaiścid asma-

⟨14⟩ t-pādopajīvibhir ayaṁ prasādo ⟨’⟩nyathā karaṇīyo ya[s tv etā]-

⟨15⟩ m ājñām anādr̥tyānyathā kuryāt kārayed vā tam aham utpatha-[gā]-

⟨16⟩ minam niyatam anuśāsitāsmi bhaviṣyadbhir api bhūpa[tibhir gu]-

⟨17⟩ ru-kr̥ta-prasādānuvartibhir eva bhavitavyam iti dūta[kaś cā]-

⟨18⟩ tra rāja-putra-vikramasenaḥ saṁvaT 500 30 5 śrā[vaṇa]-

⟨19⟩ śukla-divā saptamyāM||