Kathmandu Stone Inscription 1

Version: (914ca07), last modified (914ca07).

Edition

⟨1⟩ [********] deva [***********]

⟨2⟩ [**********] (ṇa?) pūṇyo

⟨3⟩ [**********] yaṁ vaḥ prasādī-kr̥[taḥ] [****]

⟨4⟩ [******] (n?)u(jñaḥ?) phr̥thūl-kṣetraṁ (pū?)rva [*******]

⟨5⟩ [***] maṅgalasya kṣetram tato bharata-śrā [******]

⟨6⟩ [****] tula-kṣetram tatas tegval-prā [********]

⟨7⟩ [****] (ā?)dityaguptasya kṣetram pūrva-da [******]

⟨8⟩ [***] ṭṭā-kṣetram tatas tegvalnārāyaṇe [*******]

⟨9⟩ [*] s tegval-pradīpa-gauṣṭhikānām tasyā bhūmer dakṣiṇa [*****]

⟨10⟩ [*] dakṣiṇa-rāja-kulasya dakṣiṇa-paścimena [****]

⟨11⟩ [*] pāñcālikānām paścimena parvata [********]

⟨12⟩ [**] paścimottareṇa parvata-bhūmir dakṣiṇa [*****]

⟨13⟩ [***] parikṣipteyaṁ bhūmir ity avagamya na kaiścid asma-

⟨14⟩ t-pādopajīvibhir ayaṁ prasādo ⟨’⟩nyathā karaṇīyo ya[s tv etā]-

⟨15⟩ m ājñām anādr̥tyānyathā kuryāt kārayed vā tam aham utpatha-[gā]-

⟨16⟩ minam niyatam anuśāsitāsmi bhaviṣyadbhir api bhūpa[tibhir gu]-

⟨17⟩ ru-kr̥ta-prasādānuvartibhir eva bhavitavyam iti dūta[kaś cā]-

⟨18⟩ tra rāja-putra-vikramasenaḥ saṁvaT 500 30 5 śrā[vaṇa]-

⟨19⟩ śukla-divā saptamyāM||

Bibliography

Primary

AuthorYear_01

Secondary

AuthorYear_01