Sundhara Stone Inscription of Amsuvarma

Version: (914ca07), last modified (914ca07).

Edition

⟨1⟩ svasti kailāsa-kūṭa-bhavanād bhagavat-paśupati-[bhaṭṭāraka-pādā]-

⟨2⟩ nugr̥[hīto] bappa-pādānudhyātaḥ śrī-[mahā-sāmantāṁśuvarmā]

⟨3⟩ kuśalī vartamāna-bhaviṣyato mā [**********] [ku]-

⟨4⟩ śalam ābhāṣya samājñāpayati viditam bhavatu bhavatāṁ [yathāsmābhi]-

⟨5⟩ r māṭin-deva-kulam ardha-vinipatiteṣṭakāpaṅkti-vivara-praviṣṭa-

⟨6⟩ -nakula-kulākulita-mūṣikā-sārtha-dūra-vighaṭita-nirava-

⟨7⟩ śeṣa-dvāraka-vāṭa-vātāyanādi-jīrṇa-dāru-saṅghātaṁ yatnataḥ

⟨8⟩ pratisaṁskārya tasya dī[rgha]tara-paścāt-kāla-sausthitya-nimittaṁ

⟨9⟩ tad-akṣaya-nīvi-pratibaddham evaṁ māṭiṅ-grāmasya dakṣiṇato rāja

⟨10⟩ bhogyatām āpannaṁ viṁśatikayā catuḥ-ṣaṣṭi-mānikā-piṇḍakāṁ kṣe-

⟨11⟩ tram dakṣiṇa-paścimataś ca ṣaṇ-mānikā-piṇḍakam māṭiṅ-grāma-pā-

⟨12⟩ ñcālikebhyaḥ pratipāditam evaṁ-vedibhir na kaiścid asmat-pāda-

⟨13⟩ pratibaddha-jīvanair anyair vāyan dharmādhikāro ⟨’⟩nyathā karaṇīyo

⟨14⟩ yas tv etām ājñām ullaṅghyānyathā kuryāt kārayed vā taṁ vayan na ma-

⟨15⟩ rṣayiṣyāmo bhaviṣyadbhir api bhūpatibhir dharma-gurubhir dharmādhi-

⟨16⟩ kāra-pratipālanādr̥tair bhavitavyam saṁvaT 30 4 prathama-pauṣa-

⟨17⟩ śukla-dvitīyāyām dūtako ⟨’⟩tra mahā-balādhyakṣa-vindusvāmī||

Bibliography

Primary

AuthorYear_01

Secondary

AuthorYear_01