Harigaon Stone Inscription of Amsuvarma 2

Version: (914ca07), last modified (914ca07).

Edition

⟨1⟩ svasti kailāsa-kuṭa-bhavanād [************]

⟨2⟩ no bhagavat-paśupati-bhaṭṭāraka-[pādānugr̥hīto bappa-pādānudhyā]-

⟨3⟩ taḥ śrī-mahā-sāmantāṁśuvarmā ku[śalī] [*********]

⟨4⟩ gr̥hi-kṣetrikādi-kuṭumbino ya[thārham pratimā]nyānu[darśayati vi]-

⟨5⟩ ditam bhavatu bhavatāṅ gr̥ha-kṣetrādi-śrāvaṇikādānan [**]-

⟨6⟩ bhir ayam maryādā-bandhaḥ kr̥ta Etena bhavadbhir vyavahartavyaṁ yatra [**]-

⟨7⟩ taḥ paśupateḥ pu 7 pa 2 dolāśikharasvāminaḥ pu 7 pa 2 [**]

⟨8⟩ guṁ-vihārasya pu 7 pa 2 śrīmānavihārasya pu 7 pa 2 śrī-r[āja]-

⟨9⟩ vihārasya pu 7 pa 2 kharjūrikā-vihārasya pu 7 pa 2 ma[dhya]-

⟨10⟩ ma-vihārasya pu 7 pa 2 sāmānya-vihārāṇāṁ pu 3 pa 1 rāmeśva-

⟨11⟩ rasya pu 3 pa 1 haṁsagr̥hadevasya pu 3 pa 1 māneśvarasya pu 3

⟨12⟩ pa 1 sāmbapurasya pu 3 pa 1 vāgvatīpāradevasya pu 3 pa 1 dhārā-

⟨13⟩ māneśvarasya pu 3 pa 1 parvateśvaradevasya pu 3 pa 1 narasiṁha-

⟨14⟩ devasya pu 3 pa 1 kailāseśvarasya 3 pa 1 bhumbhukkikā-jala-śa-

⟨15⟩ yanasya pu 3 pa 1 tad-anya-deva-kulānām pu 2 pa 2 śrī-bhaṭṭāraka-

⟨16⟩ pādānām pu 7 pa 2 sapelā-pāñcālyāḥ pu 7 pa 2 sāmānya-

⟨17⟩ pāñcālyāḥ pu 3 pa 1 rāja-kula-vastunā niyukta-[ma]nuṣyasya

⟨18⟩ pu 2 pa 2 gauṣṭhikāṇāṁ pu 2 pa 2 kr̥ta-prasādasya pu 1 brāhmaṇ[ānāṁ]

⟨19⟩ pu 1 sāmānya-manuṣyāṇām pu 4 [*] [.]i [***] yaṁ vyavahāra-p [*]

⟨20⟩ na cāyam maryādā-bandhaḥ kaiści [*] s [****] yo yataḥ

⟨21⟩ prajā-hitārthodyata-śuddha-cetas[ā] [ṁśuvarmaṇā śrī]-kalahābhimāninā

⟨22⟩ katham prajā me sukhitā bhaved i[ti] [pri]yā vyavastheyam akāri dhīmatā

⟨23⟩ saṁvaT 30 2 Āṣāḍha-śukla-trayodośyāM||

Bibliography

Primary

AuthorYear_01

Secondary

AuthorYear_01