Harigaon Stone Inscription of Amsuvarma 1

Version: (914ca07), last modified (914ca07).

Edition

⟨1⟩ [svasti kailāsa-kū]ṭa-bhavanāt para-hita-nirata-pravr̥ttitayā kr̥ta-yuga-

⟨2⟩ [***] kārānukārī bhagavat-paśupati-bhaṭṭāraka-pādānudhyāto

⟨3⟩ [ba]ppa-pāda-parigr̥hītaḥ śrī-mahā-sāmantāṁśuvarmā kuśalī kariṣyamā-

⟨4⟩ ṇa-prasādāṁs tan-maryādā-paṇa-grahaṇādhikr̥tāṁś ca vartamānān bhavi-

⟨5⟩ ṣyataś ca samājñāpayati viditam bhavatu bhavatāṁ sarvatra rāja-prasā-

⟨6⟩ deṣu kr̥ta-prasādair maryādā-nimittaṁ yāvantaḥ paṇā deyās teṣām [*]

⟨7⟩ yathocita-dānena mā bhūd ubhayeṣāṁ sā [***] ī [**] mayā pūrva-rājānuvr̥

⟨8⟩ ttyā yathocita-pradānāya [**********] likhito yatra

⟨9⟩ śrī-devyāḥ pu 3 pa 1 Aroḥ pu 3 pa 1 (śrī?)-kula-devasya [***] [pu] 3 pa 1 ṣaṣṭhī-de-

⟨10⟩ va-kulasya pu 3 pa 1 śrī-bhaṭṭāraka-pādānām pratyekaṁ pu 20 5 mahā-balādhyakṣa-

⟨11⟩ sya pu 20 5 prasādādhikr̥tasya pu 20 5 Abhiṣeka-hasti[naḥ] pu 3 pa 1 Abhiṣe-

⟨12⟩ kāśvasya pu 3 pa 1 dhāvakagecchiṁḍhākasya pu 3 pa 1 bhāṇḍa-(bhā?)[raka]sya pu 2 pa 2

⟨13⟩ cāmara-dhārasya pu 2 pa 2 dhvaja-manuṣyasya pu 2 pa 2 de [***] [.]ānāṁ pu 2

⟨14⟩ pa 2 pānīya-karmāntikasya pu 2 pa 2 pīṭhādhyakṣasya pu (1?) [***] nāṁ pu (2?)

⟨15⟩ pa 2 puṣpa(sa?)vāka-vāhasya pu 2 pa 2 nandī-śaṅkha-vādayoḥ pu [**] bhaṭa-

⟨16⟩ -nāyakasya pu 2 pa 2 Aśvasyārghe pu 7 pa 2 dakṣiṇa-dvārasya pu 1 pa 4 [****]

⟨17⟩ [*] sya pu 1 pa 4 pratolyāḥ pu 1 pa 4 paścima-dvārasya pu 1 pa 4 Ā [*] sya pu [*]

⟨18⟩ pa 4 māna-gr̥ha-dvārasya pu 1 pa 4 madhyama-dvārasya pu 1 pa 4 Uttara-dvārasya pu 1 pa 4

⟨19⟩ sammārjayitryāḥ pu 1 pa 4 yadi ¿yatrāyāṁ? viśvāsika-nāyakayoḥ pu 20

⟨20⟩ 20 tad evaṁ-vedibhir asmat-pāda-prasāda-pratibaddha-jīvanair anyair vā na kaiści-

⟨21⟩ d ayam prasādo ⟨’⟩nyathā karaṇīyo bhaviṣyadbhir api bhūpatibhir guru-kr̥ta-

⟨22⟩ prasādānuvartibhir eva bhāvyam iti svayam ājñā saṁvaT 30 jyeṣṭha-śukla-ṣaṣṭhyāM

Bibliography

Primary

AuthorYear_01

Secondary

AuthorYear_01