Banepa Stone Inscription

Version: (914ca07), last modified (914ca07).

Edition

⟨1⟩ [sva]sti mānagr̥hād anavagīta [**************]

⟨2⟩ [*] tāhita-pratāpa-dhanyā [***] [bappa-pādānuddhyāto licchavi-kula-ketur bhaṭṭāraka]-

⟨3⟩ [ma]hārāja-śrī-śidevaḥ ku[śalī] [**********] [ku]-

⟨4⟩ [ṭu]mbinaḥ kuśalam ābhāṣya [samājñāpayati viditam bhavatu bhavatām yathānena]

⟨5⟩ [**] ka-vidyāmaya-parijñāna [***************]

⟨6⟩ [*] viśeṣa-vādena dig-antara-visāri [**] sāmanta [*] (naśa?) [*******]

⟨7⟩ [**] śeṣa [*] manma-maṇḍalena ma[hārājā]dhirāja-śrī-sāmantā[-ṁśuvarmmaṇā] [**]

⟨8⟩ [****] m pradhāryya tada [*******] kleśāpahāri [********]

⟨9⟩ [****] śikharasvāminā [******] prāveśyako [*********]

⟨10⟩ [****] grāmaḥ kr̥to ⟨’⟩sya co [*****] [mār]ggas tam anusr̥tya [*******]

⟨11⟩ [deva]kulam tatah pūrvva-dakṣi[ṇena] [*****] [nu]sr̥tya śuśāna [*] ha [****]

⟨12⟩ [*] pūrvveṇa tekhuṁdul-srotas t [******] mārgga-goṭana-kṣetra [*******]

⟨13⟩ [*] parvvata-mūlam dakṣiṇena [*****] tataḥ paścimena [*******]

⟨14⟩ [*******] dakṣiṇena [.]elantī-nadī [***] paścimacandreśvara [******]

⟨15⟩ [**] ṅ-grāmas tata Uttareṇa dakṣiṇeśvaras tataḥ parvvata-mūlam pūrvva [****]

⟨16⟩ [*] pānīya-mārgga Ity etat-sīma-parikṣiptas tasyātra cira-kā[la-sthitaye]

⟨17⟩ śilā-paṭṭaka-śāsanan tebhyo dattam iti kaiścid mat-pāda-prasād[opajīvi]-

⟨18⟩ [bhi]r anyair vvā nātra sūkṣmāpi pīḍā kāryyā y[e tv i]mām ājñām [****]

⟨19⟩ [nya]thā kuryuḥ kārayeyur vvā [***************]

⟨20⟩ [****] licchavi-[va]ṅśa-kramāga [**********] [dharmma-gu]-

⟨21⟩ [rubhi]r gguru-kr̥ta-prasādānuvarttibhir iyam ā[jñā samyak pratipālanī]-

⟨22⟩ [yeti samājñāpanā dūtaka]ś cātra [****] gomī [saṁvaT] [***]

⟨23⟩ śrāvaṇa-māse [*********]

Bibliography

Primary

AuthorYear_01

Secondary

AuthorYear_01