Chapagaon Stone Inscription

Version: (914ca07), last modified (914ca07).

Edition

⟨1⟩ svasti mānagr̥hād aparimita-yaśā [bappa-pādānuddhyāto licchavi-kula]-

⟨2⟩ ketur bhaṭṭāraka-mahārāja-śrī-śivadevaḥ [kuśalī] [******] [ni]-

⟨3⟩ vāsinaḥ pradhāna-purassarān kuṭumbinaḥ kuśalam ā[bhāṣya samājñāpa]--

⟨4⟩ yati viditam bhavatu bhavatāṁ yatheha [**] (da?) [********]

⟨5⟩ matsyopakrayaṅ kr̥tvā pratinivarttamānānām ekasya pu [******]

⟨6⟩ śulkāpahrāsena kāṣṭhikā-matsya-bhāraka Ekasmimś ca ta [***] [tāmri]-

⟨7⟩ ka-paṇa-trayañ ca bhuk-kuṇḍikā-matsya-bhārake daśa bhukku [******]

⟨8⟩ tri-paṇāḥ rāja-grīvake daśa rāja-grīva-matsyāḥ paṇa-tra[ya] [*****]

⟨9⟩ [.]ī-matsya-bhārake [***] e [****] tri-paṇā muktā matsya-bhā[rake] [**]

⟨10⟩ ya [***************] ttram aśulkan tad (asya?) [***]

⟨11⟩ ketu [**************] kalpya prāṅ-nr̥patibhi [**]

⟨12⟩ [*****************] vyāpiyaśa [***]

⟨13⟩ [*****************] m asmin prasāde [**]

⟨14⟩ [*****************] (kovekai?) [**] y [**]

⟨15⟩ [*************] [cira-kāla]-sthitaye cāsya pra[sā]-

⟨16⟩ [dasya] [**************] nam idan dattaṁ [**]

⟨17⟩ [*******************] r bhāvibhiś cāyaṁ

⟨18⟩ [prasāda] [***************] [bhūpa]tibhir ddharmmagu-

⟨19⟩ rubhir guru[kr̥ta-prasādānuvarttibhir iyam ājñā samyak pālanīye]ti samājñāpanā

⟨20⟩ dūtakaś cātra [***********] vaiśākha-śukla-pañcamyāM

Bibliography

Primary

AuthorYear_01

Secondary

AuthorYear_01