Khopasi Stone Inscription

Version: (914ca07), last modified (914ca07).

Edition

⟨1⟩ svasti mānagr̥hād aparimita-guṇa-sampal-licchavi-kulānanda-karo

⟨2⟩ [bha]ṭṭāraka-mahārāja-śrī-śivadevaḥ kuśalī kurppāsī-grāma-nivā-

⟨3⟩ sinaḥ pradhāna-purassarān kuṭumbinaḥ kuśalam abhidhāya samājñā-

⟨4⟩ [pa]yati viditam astu vo yathānena sva-guṇa-maṇi-mayūkhāloka-

⟨5⟩ [dhva]stājñāna-timireṇa bhagavad-bhavapāda-paṅkaja-praṇāmānuṣṭhā-

⟨6⟩ na-tātparyyopāttāyati-hita-śreyasā sva-bhuja-yuga-balotkhātā-

⟨7⟩ [khi]la-vairi-varggeṇa śrīmahāsāmantāṁśuvarmmaṇā māṁ vijñapya mad-anu-

⟨8⟩ [jñā]tena satā yuṣmākam sarvvādhikaraṇāpraveśena prasādaḥ kr̥taḥ

⟨9⟩ [sa]mupasthita-vicāraṇīya-kāryyeṣu sva-tala-svāminaiva yūyaṁ vicā-

⟨10⟩ raṇīyāh sarvva-kāryyeṣu caikam eva vo dvāraṁ dvārodghāṭana-kailāsa-

⟨11⟩ [kūṭa]-yātrayoś ca bhavadbhiḥ pratyekam pañcāśaj jāti-śukla-mr̥ttikā deyā-

⟨12⟩ [ś cira]-sthitaye cāsya prasādasya śilāpaṭṭakena prasādaḥ kr̥tas ta-

⟨13⟩ d evaṁ-vedibhir asmat-pāda-prasādopajīvibhir anyair vvā nāyaṁ prasādo

⟨14⟩ ⟨’⟩nyathā karaṇīyo yas tv etām ājñām utkramyānyathā kuryyāt kārayed vā ta-

⟨15⟩ m ahaṁ maryyādā-bhaṅga-kāriṇam atitarān na marṣayiṣyāmi bhāvibhir a-

⟨16⟩ pi bhūpatībhir ddharmma-gurubhir gguru-kr̥ta-prasādānuvarttibhir iya-

⟨17⟩ m ājñā samyag anupālanīyeti samājñāpanā|| dūtakaś cātra

⟨18⟩ deśavarmmagomī saṁvaT 500 20 caitra-kr̥ṣṇa-pakṣe tithau pañcamyāM

Bibliography

Primary

AuthorYear_01

Secondary

AuthorYear_01