Satungal Stone Inscription

Version: (914ca07), last modified (914ca07).

Edition

⟨1⟩ [oṁ svasti mānagr̥hād aparimita]guṇa-samuda[yodbhāsitayaśā bappa]-

⟨2⟩ [pādānuddhyāto li]cchavi-kula-ketur bhaṭṭāraka-mahā[rājaśrī]-

⟨3⟩ [śivadevaḥ kuśalī] kāduṅ-grāma-nivāsinaḥ pradhāna-pu[rassa]-

⟨4⟩ [rān grāma-kuṭumbi]naḥ kuśalam ābhāṣya samājñāpaya[ti vi]-

⟨5⟩ [ditam bhavatu bhava]tāṁ yathānena ¿śarada?-ghana-śaśāṅka-mu[khena]

⟨6⟩ śatru-saṁkhyā-pramita-bala-parākrameṇa śrī-mahāsā[ma]-

⟨7⟩ ntā[mśuvarmma]ṇā vijñāpitena satā mayaitad-gauravād [yu]-

⟨8⟩ [ṣmad-anu]kampayā ca śilā-paṭṭaka-śāsane ⟨’⟩bhilikhya

⟨9⟩ pra[sādo] ⟨’⟩yaṁ vaḥ kr̥to yuṣmad-grāma-nivāsinām itaḥ

⟨10⟩ (to?)ra(ṇa-su?)pattrāharaṇāya sarvvatra vana-bhūmi-

⟨11⟩ ṅ gacchatān tad ādāyāgacchatāñ cādhvani pheraṅkoṭṭa-ni-

⟨12⟩ vāsibhir anyaiś ca na kaiścid dātra-kaṭṭāraka-kuṭhāra-

⟨13⟩ kāṣṭhādyākṣepo vidhāraṇā vā kāryyā yas tv etām ā-

⟨14⟩ jñām avigaṇayyānyathā kuryyāt kārayet vā sa ni-

⟨15⟩ [ya]tan nr̥pājñātikrama-niyamanam avāpsyati bha-

⟨16⟩ [viṣya]dbhir api bhūpatibhir ddharmma-gurubhir gguru-kr̥ta-

⟨17⟩ [prasā]dānuvarttibhir ayam prasādo ⟨’⟩nupālanīya

⟨18⟩ [iti sa]mājñāpanā dūtakaś cātra vārttaputtraguṇacandraḥ

⟨19⟩ [saṁvaT] 500 10 9 prathama-pauṣa-śukla-divā dvādaśyāM||

Bibliography

Primary

AuthorYear_01

Secondary

AuthorYear_01