Budha Nilkanth Stone Inscription

Version: (914ca07), last modified (914ca07).

Edition

⟨1⟩ Oṁ svasti mānagr̥hāc chruta-naya-vinaya-śauryya-dhairyya-vīryyādy-aśeṣa-

⟨2⟩ sad-guṇa-gaṇādhāro liccavi-kula-ketur bhaṭṭāraka-mahārāja-śrī-śi-

⟨3⟩ vadevaḥ kuśalī Āṅlābakasapitā-narasiṁhobhaya-pāñcālī

⟨4⟩ nivāsino yathāpradhānaṅ grāma-kuṭumbinaḥ kuśalam ābhāṣya

⟨5⟩ samājñāpayati viditam bhavatu bhavatāṁ yathānena pr̥thu-sa-

⟨6⟩ mara-sampāta-nirjayādhigata-śauryya-pratāpopahata-saka-

⟨7⟩ la-śatru-pakṣa-prabhāvena samyak-prajā-pālana-pariśramopārjji-

⟨8⟩ ta-śubhra-yaśobhivyāpta-diṅmaṇḍalena śrīmahāsā⟨⟨ma⟩⟩ntāmśuvarmma-

⟨9⟩ ṇā yuṣmad-dhita-vidhānāya vijñāpitena mayaitad-gauravā-

⟨10⟩ [d yuṣmad-anukampa]yā ca kūther-vr̥tty-adhikr̥tānāṁ samucita-

⟨11⟩ [s tri-kara-mātra-sādhanāyaiva praveśo lekhya-dāna]

⟨12⟩ pañcāparādhādy-arthan tv apraveśa Iti prasādo vaḥ kr̥-

⟨13⟩ tas tad evaṁ-vedibhir asmac-caraṇa-talopajīvibhir anyair vā

⟨14⟩ na kaiścid ayam prasādo ⟨’⟩nyathā karaṇīyo yas tv etām ājñāṁ vilaṅghyā-

⟨15⟩ nyathā kuryyāt kārayed vā tam aham atitarā[n na] marṣayiṣyā-

⟨16⟩ mi bhāvibhir api bhūpatibhir dharmma-gurubhir gguru-kr̥ta-prasā-

⟨17⟩ dānuvarttibhir iyam ājñā samyak pratipālanīyā dūtakaś cātra

⟨18⟩ vipravarmmagomī saṁvaT 500 10 8 prathamāṣāḍha-śukla-dvādaśyāM||

Bibliography

Primary

AuthorYear_01

Secondary

AuthorYear_01