Bhadgaon Stone Inscription 2

Version: (914ca07), last modified (914ca07).

Edition

⟨1⟩ svasti mānagr̥hād aparimita-guṇa-samudayodbhāsi-

⟨2⟩ ta-yaśā bappa-pādānuddhyāto licchavi-kula-ketu-bha-

⟨3⟩ [ṭṭā]raka-mahārāja-śrī-śivadevaḥ kuśalī khr̥puṅ-grāme

⟨4⟩ (āsūrya-vidhv?) adyāgrān nivāsinaḥ pradhāna-purassarān grāma-

⟨5⟩ -kuṭumbinaḥ kuśala-paripraśna-pūrvvaṁ samājñāpayati vidi-

⟨6⟩ tam bhavatu bha[vatāṁ yathāne]na prakhyātāmala-vipula-yaśasā

⟨7⟩ sva-parākra[mopaśami]tāmittra-pakṣa-prabhāvena śrī-mahā-

⟨8⟩ -sāmantāṁśu[varmmaṇā] vijñāpitena mayaitad-gauravād [yuṣma]-

⟨9⟩ d-anukampa[yā ca kūthe]r-vr̥[tty-adhikr̥tānā]m atra samucitas trika-

⟨10⟩ ra-māttra-sādhanāyaiva praveśo lekhya-dāna-pañcāparādhā-

⟨11⟩ dy-artthan tv apraveśa Iti prasādo vaḥ kr̥tas tad evaṁ-vedibhi-

⟨12⟩ r asmat-pāda-prasādopajīvibhir anyair vvā na kaiścid ayam anya-

⟨13⟩ thā karanīyo yas tv etām ājñāṁ vilaṅghyānyathā kuryyāt kāraye-

⟨14⟩ d vā tam aham atitarān na marṣayitāsmi ye ⟨’⟩pi mad-ūrddhvam bhū-

⟨15⟩ bhujo bhavitāras tair api dharmma-gurubhir [gguru-kr̥]ta-prasādā-

⟨16⟩ nuvarttibhir iyam ājñā sam[yak pa]ripālanīyeti samā-

⟨17⟩ jñāpanā [dūtakaś cātra bho]gavarmmagomī saṁvaT 500

⟨18⟩ 10 7 [***] [śu]kla-divā [pa](ñca?)myāM

Bibliography

Primary

AuthorYear_01

Secondary

AuthorYear_01