Bhimasena Bridge Stone Inscription

Version: (914ca07), last modified (914ca07).

Edition

⟨1⟩ [oṁ svasti mānagr̥hāt] [******][*] kalyāṇo nirupam aguṇa

⟨2⟩ [********] [bha]ṭṭāraka-mahārāja-śrī-śivadevaḥ kuśalī

⟨3⟩ [******] [nivāsi]naḥ pradhāna-purassarān grāma-kuṭumbinaḥ ku-

⟨4⟩ [śalam ābhāṣya samājñā]payati viditam bhavatu bhavatāṁ yathāne-

⟨5⟩ [na] [****] praṇata [*] (ñja?) [****] caraṇa-yugalena prakhyātā-

⟨6⟩ [mala-vipula-yaśasā] śrī-sāmantāṁśuvarmmaṇā vijñāpitena mayaitad-gauravād [yuṣma]-

⟨7⟩ [d-anukampayā ca] kūther-vr̥tty-adhikr̥tānāṁ samucitas tri-kara-māttra-sādhanā[yai]-

⟨8⟩ [va praveśo] ⟨’⟩smin draṅge [***] [.]i liṅgvvalśulli-pañcāparādhādi-nimittan tv apra[ve]-

⟨9⟩ [śa Iti] prasādo vaḥ kr̥to laśuna-[pa]lāṇḍu-karābhyāṁ pratimuktaś cira-sthitaye cāsya

⟨10⟩ [pra]sādasya śilā-paṭṭaka-śāsanam idan dattan tad evaṁ-vedibhir asma-

⟨11⟩ t-pādopajīvibhir anyair vvā na kaiścid ayam prasādo ⟨’⟩nyathā karaṇīyo yas tv e-

⟨12⟩ tām ājñāṁ vilaṅghyānyathā kuryyāt kārayed vā tam aham atitarān na marṣayi-

⟨13⟩ ṣyāmi bhāvibhir api bhū-patibhir dharmma-gurubhir gguru-kr̥ta-prasādānu-

⟨14⟩ varttibhir iyam ājñā samyak pālanīyeti samājñāpanā dūtakaś cātra

⟨15⟩ rāmaśīlavārttaḥ saṁvaT 500 10 7 vaiśākha-māse śukla-divā daśamyāM

Bibliography

Primary

AuthorYear_01

Secondary

AuthorYear_01