Deopatan Base of Image of Hari-Hara Inscription

Version: (914ca07), last modified (914ca07).

Edition

⟨1⟩ Oṁ patyor nnau paśya he śrīr yyugalam amithunaṁ śūla-bhr̥c-chārṅga-pāṇyor ekaikasyātra kin tan na sukaram anayos tau yad ekatra pr̥ktau| mūrtti[ṁ] tya[ktveva]

⟨2⟩ nūnaṁ sakhi madana-ripor evam uktvā bhavānyā yo dr̥ṣṭo jātu tasmai satatam iha namo ⟨’⟩stv arddhaśaurīśvarāya|| saṁvaT 400 80 9 prathamāṣādha-

⟨3⟩ śukla-dvitīyāyām bhaṭṭāraka-mahārāja-śrī-gaṇadeve kālam aparimitaṁ samājñāpayati parama-daivata-śrī-bhaumagupta-pādānuddhyāto vidi-

⟨4⟩ ta-vinayaḥ śaśvat kuśala-karmmaṇy upahita-paramānugrahaḥ prakr̥ṣṭa-kula-janmā divam upagatayor mmātāpitror ātmanaś ca puṇyopacitaye

⟨5⟩ svāmivārttaḥ sakala-bhuvana-sambhava-sthiti-pralaya-kāraṇam anādi-nidhanaṁ bhagavantam iha śaṅkaranārāyaṇasvāminaṁ pratiṣṭhāpitavān⟨.⟩ Api ca

⟨6⟩ yo ⟨’⟩sau sarvva-tri-bhuvana-guruḥ śreyasāñ cādhivāso yasmin baddhā niyamita-phalāḥ sampadaḥ puṇya-bhājāM| nānā-rūpaṁ bhuvanam akhilaṁ

⟨7⟩ dhāryyate yena cedaṁ tasmin bhaktir na bhavati vr̥thā śuddha-cittāśayānām|| bhinne puṁsāṁ jagati ca tathā devatā-bhakti-bhāve pakṣa-grāha-bhramita-

⟨8⟩ -manasām pakṣa-vicchitti-hetoḥ| Ity arddhābhyāṁ samuparacitaṁ yan murārīśvarābhyām ekaṁ rūpaṁ śaradi-jaghana-śyāma-gauraṁ tad avyāt|| puṇyāni ye

⟨9⟩ ⟨’⟩py ubhaya-loka-sukhāvahāni kurvvanti hi pratidinaṁ vigatābhimānāḥ kr̥tvāpi te ⟨’⟩tra vidhivad viṣayopabhogaṁ svaiḥ karmmabhiḥ sukr̥tino diva-

⟨10⟩ m āvasanti|| puṁsāṁ pāpa-kr̥tām adhaḥ sukr̥tinām ūrddhvaṅ-gatir ddhīmatām ity evaṁ pravicintya niścita-matiḥ samprajñayā prajñayā dr̥ṣṭādr̥ṣṭa-

⟨11⟩ -vidhi-prayoga-nipuṇo vārttaḥ sva-puṇyāptaye mūrttiṅ keśava-śaṅkarārddha-racitām asthāp¿e?yad bhaktitaḥ||

Bibliography

Primary

AuthorYear_01

Secondary

AuthorYear_01