Chowkitar Stone 1 Inscription

Version: (914ca07), last modified (914ca07).

Edition

⟨1⟩ Oṁ svasti mānagr̥hāt samyak-prajāpālana [*************]

⟨2⟩ bhatṭāraka-mahārāja-śrī-vasantadevaḥ kuśalī [******] [brāhmaṇa]-

⟨3⟩ puraḥsarān grāma-kuṭumbi[naḥ] kuśalaṁ pr̥ṣṭvā [samājñā]payati [*****]

⟨4⟩ yathā mayai [**] ñ ca [**] [.]e [*] [.]ī [**********] ṅga [****]

⟨5⟩ rādhi-karaṇābhilekhya(kaiś?) ca pañcāparādha [******] sarvva-daṇḍa-nā-

⟨6⟩ yaka-mahā-pratihāra-raviguptena vijñāpite[na] [*] (ttraiva?) sarvva-daṇḍa-nāyaka-

⟨7⟩ mahā-pratihāra-raviguptena mahārāja-mahāsāmanta-śrī-kramalīlena ca sākaṁ sa-

⟨8⟩ mavāyya tatheti prasādaḥ kr̥tas tad ittham prati yadi kaścid asmat-pādopajī[vy a]-

⟨9⟩ nyo vemām ājñām utkramyābhilekhyaṁ praveśayed yo ca pañcāparādhena smaret smara-

⟨10⟩ yed vā tān ahaṁ dr̥ḍhan na marṣayiṣyāmy evaṁ-viditārtthā yūyaṁ nirvr̥ta-viśvastāḥ

⟨11⟩ sukham prativasateti tato grāmīṇair api mā bhūd rāja-kośasyāpahānir iti

⟨12⟩ tat-pratimocanāya sve sve grāme ⟨’⟩dhikaraṇayor ubhayoḥ kṣettraṁ dattam paści-

⟨13⟩ moddeśe bhūmi 7 piṇḍakaṁ śollādhikaraṇasya mā 2 kūtherādhikaraṇasya

⟨14⟩ 1 dūtakaś cāttra sarvva-daṇḍa-nāyaka-mahāpratihāra-raviguptaḥ brahmuṅi ca

⟨15⟩ pratihāra-bhavagupte vyavaharatīti saṁvaT 400 50 4 jyaiṣṭha-śukla-diva 7

Bibliography

Primary

AuthorYear_01

Secondary

AuthorYear_01