Adi-Narayana Stone Inscription

Version: (914ca07), last modified (914ca07).

Edition

⟨1⟩ Oṁ svasti [mānagr̥hāt parama-daivata-bappa-bhaṭṭā]

⟨2⟩ raka-mahārāja-śrī-pā[dānuddhyāto śruta-naya-dayā-]

⟨3⟩ dāna-dākṣiṇya-puṇya-prā[tāpa-vikasita-sita-kīrtti]-

⟨4⟩ r bhaṭṭāraka-mahārāja-[śrī-vasantadevaḥ kuśalī]

⟨5⟩ jayapallikā-grā[ma-nivāsopagatā]n brāhmaṇa-purassa-

⟨6⟩ rān braṁṅbraṁśulmuṁtepula [****] pradhānān grāma-kutumbinaḥ

⟨7⟩ sāṣṭādaśa-prakr̥tīn ku[śalam pr̥]ṣtvā samājñāpayati

⟨8⟩ viditaṁ vo ⟨’⟩stu yathā[smābhi]r āyuṣmatyai priya-bhaginyai

⟨9⟩ [ja]yasundaryyai sva-santānānukrameṇa susthita-koṭṭa-

⟨10⟩ [ma]ryyādaḥ Acāṭa-bhaṭa-praveśyo ⟨’⟩yaṁ grāmo ⟨’⟩tisr̥ṣṭo ⟨’⟩sya

⟨11⟩ [***] sīmā śītāṭi-gulmakasya paścād yā nadī tataḥ parvva-

⟨12⟩ [ta] [**] yāvat parvvata-cūḍikā dakṣiṇato ⟨’⟩pi tata Eva nadyāṁ

⟨13⟩ [*] tya paścimena [****] paju yāvad dhasti-mārga-samprāpteti

⟨14⟩ tato ⟨’⟩pi ca hasti-mārgga [***] [pa]ścimato yāvat parvvata-cūḍikā

⟨15⟩ paścimataḥ parvvatāgrasya [***] ti prāgrāpaḥ syandante paścimottare-

⟨16⟩ ṇāpi śivakadeva-kulasya dakṣiṇataḥ pāṇīya-mārggāvadhi Uttareṇā-

⟨17⟩ pi theñce-grāmasya dakṣiṇataḥ yāvan mahāpathaḥ prāg-uttareṇāpi nava-

⟨18⟩ grāmasya dakṣiṇato mārgga Evāvadhir yyāvat pūrvveṇa nadīm praviṣṭa Iti

⟨19⟩ tad etasmin grāme ye praviṣṭāḥ pravivikṣavaś ca brāhmaṇa-pradhānāḥ sā-

⟨20⟩ ṣṭādaśa-prakr̥tayas teṣām atra prativasatān na kenacid asmat-pādopa-

⟨21⟩ jīvinā svalpāpy ābādhā karttavyā yaś cemām ājñām ullaṅghyānyathā kuryyāt kāra-

⟨22⟩ yed vā tasyāhaṁ dr̥ḍhan na marṣayiṣyāmi tad evam viditvātra bhavadbhir nirvr̥ta-viśva-

⟨23⟩ stair akutobhayaiḥ sva-karmmā¿ta?sthāyibhiḥ paraspareṇāśvāsayadbhiś ca samuci-

⟨24⟩ ta-bhāga-bhoga-kara-piṇḍaka-dānādibhir upakurvvadbhir anayā pratipālyamānai-

⟨25⟩ r ājñā-śravaṇa-vidheyaiḥ sukhaṁ prativastavyam iti samājñāpanā ye ⟨’⟩py āgami-

⟨26⟩ no rājāno ⟨’⟩smad-vaṁśyā bhaviṣyanti te ⟨’⟩py enām asmad-dattām bhūmim anumoditum a-

⟨27⟩ [rha]nti yat-kāraṇaṁ bahubhir vvasudhā bhuktā rājabhiḥ sagarādibhiḥ yasya yasya

⟨28⟩ yadā bhūmis tasya tasya tadā phalaM sva-dattām para-dattāṁ vā yo hareta vasundha-

⟨29⟩ rām sa viṣṭhāyāṁ kr̥mir bhūtvā pitr̥bhiḥ saha pacyata Iti dūtako yājñika-

⟨30⟩ virocanaguptaḥ saṁvaT 400 20 8 mārgga-śīrṣa-śukla-diva 1

Bibliography

Primary

AuthorYear_01

Secondary

AuthorYear_01