Harigaon Pilaster Inscription

Version: (914ca07), last modified (914ca07).

Edition

⟨1⟩ [⏓⏓⏓⏓⏑––⏓] [⏓⏓⏓] ṣa yatātmane

⟨2⟩ [⏓⏓⏓⏓⏑––⏓] [⏓⏓] dhiyaiṣa te namaḥ

⟨3⟩ [⏓⏓⏓⏓⏑––⏓] pratideha-ni(mr̥?) [⏑⏓]

⟨4⟩ [⏓⏓⏓⏓⏑––⏓] [⏓⏓] vikīrṇṇa-bhānunā

⟨5⟩ [⏓⏓⏓⏓⏑––⏓] [⏓⏓⏓] sarvvam ātmani

⟨6⟩ [⏓⏓⏓⏓⏑––⏓] [⏓⏓] śinīvakāntar []

⟨7⟩ [⏓⏓⏓⏓⏑––⏓] [⏓⏓⏓] yena tejasā

⟨8⟩ [⏓⏓⏓⏓⏑––⏓] [⏓⏓] viteva bhāsate

⟨9⟩ [⏓⏓⏓⏓⏑–⏑⏓] [⏓⏓] pathena saugatāḥ

⟨10⟩ [⏓⏓⏓⏓⏑––⏓] [⏓⏓⏓⏓] t-patir bhavaiḥ

⟨11⟩ [⏓⏓⏓⏓⏑––⏓] [⏓⏓⏓⏓⏑–⏑]

⟨12⟩ [⏓⏓⏓⏓⏑––⏓] [⏓⏓⏓⏓⏑–] ryyata

⟨13⟩ [⏓⏓⏓⏓⏑––⏓] [⏓⏓⏓⏓] na vāraṇe

⟨14⟩ [⏓⏓⏓⏓⏑––⏓] [⏓⏓⏓⏓⏑] darugnam

⟨15⟩ [************] sa prabuddhya

⟨16⟩ [**************] jeyuḥ

⟨17⟩ [*] mārtaṇḍa [************]

⟨18⟩ [**] raye [**********] mittha

⟨19⟩ [***] (ka?)raṇādr̥tena nityam [************]

⟨20⟩ [**] kim iha s(v?)asti-vācya-śeṣa [***] kathitan na [******]

⟨21⟩ [⏓–] parān nāstikatām prapannais trayī-nirodhi [⏑⏑–⏑–] naḥ

⟨22⟩ [⏓–] vya [––] ṣyata nādya loke dharmmā [⏑–] (syo?) yadi nābhaviṣyaḥ

⟨23⟩ [⏓–⏑] vedam pratikīrṇṇa-vāktvād anādi-niṣṭhaṁ [⏑⏑–⏑–] (ṣa?) ca

⟨24⟩ [⏓–] kathaṁ veda Ihābhaviṣyat tvam bhāratādiṁ yadi nā[rac]iṣyaḥ

⟨25⟩ [pra]māṇa-śuddhyā viditārttha-tatvaḥ prakampyamānam [⏑⏑–⏑–] ṣṭhaiḥ

⟨26⟩ [] [dha]rmmam ittha[ṁ] jagato hitaiṣī na prātaniṣyad yadi [–⏑––]

⟨27⟩ [⏓–] ṣmya-mātrāśrayaṇād abhīkṣṇaṁ kutārkkikais t [–⏑⏑–⏑–] ṇa

⟨28⟩ [⏓–] vyacaiṣīn na pr̥thak pramāṇaṁ kathan tad asthātum iha [–⏑–] pa(ḥ?)

⟨29⟩ [⏓–] pi ca prāṇa-viyoga-hetur nna pratyavāya [⏑⏑–⏑] thaiṣā

⟨30⟩ [⏓–] tvam eva prativetsi samyaṅ na veditānyo bhuvi kaści[d asti]

⟨31⟩ [⏓–] stuti syād anuvādato vā stutyeṣu vācām dvitaya [⏑–⏓]

⟨32⟩ [stu]tir guṇānāṁ vidhinā na satvān na cānuvādas tvayi [–⏑––]

⟨33⟩ [⏓–] na-dharmmaṁ sakalaṁ nyahimsīs tvan naiva rāgādir ayaṁ nya [–⏓]

⟨34⟩ [⏓–] iṇīṁ vaiṣayikīñ ca tr̥ṣṇāṁ vidhūya śuddhas tvam iti [⏑––]

⟨35⟩ [⏓–⏑] kāmādy-avivikta-rūpaṁ yadi vyavāriṣyata [–⏑–⏓]

⟨36⟩ [⏓–] smr̥tīṇām agateḥ śrutīnāṁ tad adya loke niyataṁ vya [–⏓]

⟨37⟩ [vi]pāṭya mohān amr̥taṁ vyasr̥kṣat svayañ ca dharmmādi jagaty a(tī?)ṣṭha[T]

⟨38⟩ [⏓–] tvayāgāj jagati pratiṣṭhān tvam eva dharmmaṁ vividhān atiṣṭhi[.]

⟨39⟩ [⏓–⏑] van duṣpratipādam etat svarggādi śabdopanibandhamā[tram]

⟨40⟩ [⏓–⏑] d astīti jano grahīṣyad bhavān ihaivaṁ yadi na vya(ne?)kṣya[t]

⟨41⟩ [⏑–⏑] tā kumatibhir aṁhasāvr̥taiḥ kutarkkikaiḥ katham api saugatād[ibhiḥ]

⟨42⟩ [⏑–] [t]vayi prathita-giri (prabhāv?) iyam payo-nidhau sarid iva vindati sthitim

⟨43⟩ [⏑–––––] d viniyata-pādārtthādyanugamāt tava śrutvā kāvyaṁ sapadi manuṣāgamya [⏑⏑⏓]

⟨44⟩ [⏑–––] rtyya [] da [⏑⏑] paramārtthānusaraṇe dadhāty uccair mmohaṁ sapadi gata-vidyeṣ[.]a[.]i [⏑⏓]

⟨45⟩ [⏑–––] śāstre manu-yama-br̥haspaty-uśanasāṁ vidhānaṁ kr̥tyānām asugama-padāṁ loka [⏑⏑⏓]

⟨46⟩ [⏑–––] naivaṁ prativiṣayam ādhūya nipuṇaṁ phalenaivāśeṣaṁ tvam idam ama [––⏑⏑⏑⏓]

⟨47⟩ [–––] n nr̥pa-caritānuvādi-bhāvāt pādādeḥ pratiniyatan tataś ca kāvya[M]

⟨48⟩ [–––] r anukathanād apīha śāstraṁ tvaṁ śakter idam api bhāratādy akārṣī[ḥ]

⟨49⟩ [–––] bhava-jala-dhau vivarttamānān rāgādi-prapata-dhiyaḥ pragāḍhamo[hān]

⟨50⟩ [––] yāstvim iti vidhāya mukti-mārggaṁ sācīnām bhuvi puruṣāṅ karoṣi mant[raiḥ]

⟨51⟩ su[kh]i[nā] vivikta-vacasā tvayā satā kr̥payā parārttha-viniveśi-buddhinā

⟨52⟩ ja[ga]to hitāya sukr̥te ha bhārate bhuvi vāṅmayaṁ sakalam eva darśśitam

⟨53⟩ vidita-vividha-dharmmo veditā vāṅmayānān niravadhikam amitthyā-śānta-rāgādi-doṣaM

⟨54⟩ [⏑⏑⏑] rava-parārtthas tad bhāvān moha-jālan timiram iva vivasvān aṁśubhiḥ prakṣiṇoti

⟨55⟩ prativiṣaya-niyogāt pālakatvāc ca tāsān nipuṇa-tad-avabodhāt tad-vivekād adoṣ[āt]

⟨56⟩ jagati tad-upadeśāt tvaṁ mithas tad-vibhāgād upahita Iva mūrttis tryātmanām attra vācām

⟨57⟩ sauksmyā⟨d⟩ durbbodham īśaṁ sthitam api sakalaṁ lokam āvr̥tya tanvā vāg-buddhyor apy atītā-

⟨58⟩ -karam api munibhiḥ svāgamād yāta-tatvam vidyārūpaṁ viśuddhe⟨ḥ⟩ padam an-atiśaya-

⟨59⟩ kṣīṇa-saṁsāra-bandham syād ātmānan na jātu tvam iva kathayitā kaścid anyo dvitīyaḥ

⟨60⟩ pratyādhāra-sthitatvāt pr̥thag api na pr̥thak tat-svarūpāviśeṣāt nityaṁ dharmmair ayogā-

⟨61⟩ t punar api na tathā sarvva-kālāpratīteḥ nāśotpādādy-ayogāt sthitam api

⟨62⟩ jagatas sarvva-gaṁ vyāpi-bhāvāt caitanyaṁ rūpa-pakṣa-sthitam api kathaye-

⟨63⟩ t ko nu loke tvad-anyaḥ niraṁhasaṁ durita-bhidaṁ vivekinaṁ tamo-muṣaṁ śami-

⟨64⟩ ta-bhavaṁ vipaścitam girām patiṁ sudhiyam asaṅgi-cetasaṁ mayodi-

⟨65⟩ taṁ vacanam upaitu te sadā śamita-bhava-bhayena kṣāyiṇājñāna-rāśeḥ

⟨66⟩ svayam upahita-dhāmnā vedya-pāraṅgatena jagad aparajasedaṁ tat tva-

⟨67⟩ yā sarvvam ārād viyad iva timirāṇām kṣāyake¿n?āvabhāti

⟨68⟩ guṇa-puruṣa-viveka-jñāna-sambhinna-janmā vyati-yuta-viṣayānāṁ tvaṁ

⟨69⟩ girāṁ saṁvivekī jagati ghana-virūḍha-vyāpi-sammoha-bhedī cyuta-jaga-

⟨70⟩ d-anirodhaḥ khe śaśīva cakāḥsi tad aham iti nunūṣad bhinna-saṁsāra-

⟨71⟩ -bandham vitamasam arajaskaṁ tvāṅ garīyāṁsam ādyam katham api pari-

⟨72⟩ laghvīṁ svān nibadhnāmi vācam tad iha pitari me tvaṁ saṁpadas saṁvidhatsva

⟨73⟩ bhagavato dvaipāyanasya stotraṅ kr̥tam anuparameṇa

Bibliography

Primary

AuthorYear_01

Secondary

AuthorYear_01