Changu Narayana Pillar West Shaft Inscription

Version: (914ca07), last modified (914ca07).

Edition

⟨1⟩ Astrāpāstra-vidhāna-kauśala-guṇaiḥ prajñāta-sat-pauruṣaḥ

⟨2⟩ śrīmac-cāru-bhujaḥ pramr̥ṣṭa-kanaka-ślakṣṇāvadāta-cchaviḥ

⟨3⟩ pīnāṁso vikacāsitotpala-dala-prasparddhamānekṣaṇaḥ

⟨4⟩ sākṣāt kāma Ivāṅgavān nara-patiḥ kāntā-vilāsotsavaḥ

⟨5⟩ yūpaiś cārubhir ucchritair vvasumatī pitrā mamālaṅkr̥tā

⟨6⟩ kṣāttreṇāji-makhāśrayeṇa vidhinā dīkṣāśrito ⟨’⟩haṁ sthitaḥ

⟨7⟩ yātrām praty ari-saṅkṣayāya tarasā gacchāmi pūrvvān diśaM

⟨8⟩ ye cājñā-vaśa-varttino mama nr̥pāḥ saṁsthāpayiṣyāmi tāN

⟨9⟩ Ity evañ jananīm apeta-kaluṣāṁ rājā praṇamyocivāN

⟨10⟩ nāmbānr̥ṇyam ahan tapobhir amalaiḥ śaknomi yātum pituḥ

⟨11⟩ kin tv āptena yathāvad astra-vidhinā tat-pāda-saṁsevayā

⟨12⟩ yāsyāmīti tato ⟨’⟩mbayātimudayā dattābhyanujño nr̥paḥ

⟨13⟩ prāyāt pūrvva-pathena tatra ca śaṭhā ye pūrvva-deśāśrayāḥ

⟨14⟩ sāmantāḥ praṇipāta-bandhura-śiraḥ-prabhraṣṭa-mauli-srajaḥ

⟨15⟩ tān ājñā-vaśa-varttino nara-patiḥ saṁsthāpya tasmāt punaḥ

⟨16⟩ nirbhīḥ siṁha Ivākulotkaṭa-saṭaḥ paścād bhuvañ jagmivāN

⟨17⟩ sāmantasya ca tatra duṣṭa-caritaṁ śrutvā śiraḥ kampayaN

⟨18⟩ bāhuṁ hasti-karopamaṁ sa śanakaiḥ spr̥ṣṭvābravīd garvvitaM

⟨19⟩ Āhūto yadi naiti vikrama-vaśād eṣyaty asau me vaśaM

⟨20⟩ kiṁ vākyair bbahubhir vr̥thātra gaditaiḥ saṁkṣepataḥ katthyate

⟨21⟩ Adyaiva priya-mātuloru-viṣama-kṣobhārṇṇava-sparddhinīM

⟨22⟩ bhīmāvartta-taraṅga-cañcala-jalān tvaṅ gaṇḍakīm uttara

⟨23⟩ sannaddhair vvara-vāji-kuñjara-śatair anvemi tīrttvā nadīM

⟨24⟩ tvat-senām iti niścayān nara-patis tīrṇṇa-pratijñas tadā

⟨25⟩ jitvā mallapurīn tatas tu śanakair abhyājagāma svakaM

⟨26⟩ deśam prīta-manās tadā khalu dhanam prādād dvijebhyo kṣayaM

⟨27⟩ rājñī rājyavatī ca sādhumatinā proktā dr̥ḍham sūnu[nā]

⟨28⟩ bhaktyāmba tvam api prasanna-hr̥dayā dānam prayacchasva t[at]

Bibliography

Primary

AuthorYear_01

Secondary

AuthorYear_01