Changu Narayana Pillar North Shaft Inscription

Version: (914ca07), last modified (914ca07).

Edition

⟨1⟩ devī rājyavatī tu tasya nr̥pater bhāryyābhidhānā satī

⟨2⟩ śrīr evānugatā bhaviṣyati tadā lokāntarāsaṅginī

⟨3⟩ yasyāñ jāta Ihānavadya-caritaḥ śrī-mānadevo nr̥paḥ

⟨4⟩ kāntyā śārada-candramā Iva jagat prahlādayan sarvvadā

⟨5⟩ pratyāgatya sa-gadgadākṣaram idan dīrgghaṁ viniśvasya ca

⟨6⟩ premnā putram uvāca sāśru-vadanā yātaḥ pitā te divaM

⟨7⟩ hā putrāstamite tavādya pitari prāṇair vr̥thā kim mama

⟨8⟩ rājyam putraka kārayāham anuyāmy adyaiva bharttur ggatiM

⟨9⟩ kim me bhoga-vidhāna-vistara-kr̥tair āśāmayair bbandhanaiḥ

⟨10⟩ māyā-svapna-nibhe samāgama-vidhau bharttrā vinā jīvituM

⟨11⟩ yāmīty evam avasthitā khalu tadā dīnātmanā sūnunā

⟨12⟩ pādau bhakti-vaśān nipīḍya śirasā vijñāpitā yatnataḥ

⟨13⟩ kim bhogair mmama kiṁ hi jīvita-sukhais tvad-viprayoge sati

⟨14⟩ prāṇān pūrvvam ahañ jahāmi paratas tvam yāsyasīto divaM

⟨15⟩ Ity evam mukha-paṅkajāntara-gatair nnetrāmbu-miśrair dr̥ḍhaM

⟨16⟩ vāk-pāśair vvihagīva pāśa-vaśagā baddhā tatas tasthuṣī

⟨17⟩ sat-putreṇa sahaurddhva-dehika-vidhiṁ bharttuḥ prakr̥tyātmanā

⟨18⟩ śīla-tyāga-damopavāsa-niyamair ekāntaśuddhāśayā

⟨19⟩ [vi]prebhyo ⟨’⟩pi ca sarvvadā pradadatī tat-puṇya-vr̥ddhyai dhanaM

⟨20⟩ tasthau tad-dhr̥dayā satī vrata-vidhau sākṣād ivārundhatī

⟨21⟩ putro ⟨’⟩py ūrjjita-sattva-vikrama-dhr̥tiḥ kṣāntaḥ prajā-vatsalaḥ

⟨22⟩ karttā naiva vikatthanaḥ smita-kathaḥ pūrvvābhibhāṣī sadā

⟨23⟩ tejasvī na ca garvvito na ca parāṁ loka-jñatān nāśritaḥ

⟨24⟩ dīnānātha-suhr̥t priyāthiti-janaḥ pratyartthinām mānanuT

Bibliography

Primary

AuthorYear_01

Secondary

AuthorYear_01