Changu Narayana Pillar East Shaft Inscription

Version: (914ca07), last modified (914ca07).

Edition

⟨1⟩ saṁvaT 300 80 6 jyaiṣṭha-māse śukla-pakṣe pratipadi 1

⟨2⟩ [ro]hiṇī-nakṣattra-yukte candramasi muhūrtte praśaste bhijiti

⟨3⟩ [śrī]vatsāṅkita-dīpta-cāru-vipu[la]-prodvr̥tta-vakṣa⟨ḥ⟩-sthalaḥ

⟨4⟩ [śrī]-vakṣaḥ-stana-padma-bāhu-[vima]laḥ samyak-pravr̥ddhotsavaḥ

⟨5⟩ [trai]lokya-bhrama-yantra-vartti [⏑⏑–] vyāsaṅga-nityo ⟨’⟩vyayaḥ

⟨6⟩ [do]lādrau nivasañ jayaty ani[mi]ṣair abhyarccyamāno hariḥ

⟨7⟩ [––] tsā [⏑⏑] ya-pratāpa-vibha[vair vvyā]yāma-saṁkṣepa-kr̥t

⟨8⟩ [rājābhū]d vr̥ṣadeva Ity [anupamaḥ sa]tya-pratijñodayaḥ

⟨9⟩ [–––] saviteva dīpta-kira[ṇaiḥ] samyag-vr̥[taḥ] svaiḥ sutaiḥ

⟨10⟩ vidvadbhir bbahu-garvvitair aca[palaiḥ] [––] vinītātmabhiḥ

⟨11⟩ [ta]syābhūt taṇayaḥ samr̥ddha-[viṣa]yaḥ saṁkhyeṣv ajeyo ⟨’⟩ribhiḥ

⟨12⟩ [bhūpa]ḥ śaṅkaradeva Ity apa [⏑––] ti-pradaḥ satya-dhīḥ

⟨13⟩ [] yā-vikrama-dāna-māna-vi[bhavai]r llabdhvā yaśaḥ puṣkalaM

⟨14⟩ [–––⏑] rarakṣa gām abhi[matair bbhr̥]tyai[r mmr̥ge]ndropamaḥ

⟨15⟩ [tasyā]pi Uttama-dharmma-karmma-ya [⏑–––⏑] vid dhārmmikaḥ

⟨16⟩ [dha]rmmā[tmā] vinayepsur utta[ma-guṇaḥ śrī-dha]rmmadevo nr̥paḥ

⟨17⟩ [dha]rmmeṇaiva kula-kramāgata [⏑–––⏑] rājyaṁ mahaT

⟨18⟩ s[phī]tī-kr̥tya nayair nnr̥pa-rṣi-cari[taiḥ saṁ]bhāvya ceto nr̥nāM

⟨19⟩ [re]je sa [] śubhiḥ surānu [⏑⏑–] ḥ sampanna-mantra-rddhibhiḥ

⟨20⟩ [] māvā [] viśuddha-deha-hr̥dayaś candra-dyutiḥ pārtthivaḥ

⟨21⟩ [pa]tnī tasya viśuddha-vaṁśa-vibhavā śrī-rājyavaty uttamā

⟨22⟩ [prā]ṇā[nām a]bhavat [priyā] kula-gu[ṇai]r llakṣmīr iv[ā]gryā hareḥ

⟨23⟩ [–––⏑] rater yyaśoṁśubhir idam [v]yābhāsya kr̥tsnañ jagat

⟨24⟩ yāti sma tri-divālayan nara-patāv udyāna-yātrām iva

⟨25⟩ pramlānā jvara-vihvalā kula-ja [––] neka-mandā tadā

⟨26⟩ devāhāra-vidhi-kriyāsv abhiratā tad-viprayogāt purā

Bibliography

Primary

AuthorYear_01

Secondary

AuthorYear_01