Śivaḷḷi Grant of Kr̥ṣṇavarman II, Year 7

Version: (914ca07), last modified (914ca07).

Edition

⟨Page 1v⟩

⟨1⟩ svasti⟨.⟩ śrī-vijaya-vaijayantyāṁ svāmi-mahāsena-mātr̥-gaṇā-

⟨2⟩ nudhyātābhiṣiktānāṁ mānavya-sagotrāṇāṁ hāritī-putrāṇāṁ pratikr̥-

⟨3⟩ ta-svādhyāya-carccā-pāragāṇāṁ Aśvamedhāvabhr̥tha-snāna-pa-

⟨4⟩ vitrīkr̥tānvayānāṁ dharmma-pratibiṁbānāṁ sva-yaśaḫ-prasara-dhavalitā-

⟨5⟩ neka-giri-nitaṁbānāṁ Āśrita-janāṁbānāṁ kadaṁbānāṁ vimala-ku-

⟨Page 2r⟩

⟨6⟩ la-nabho-maṇḍala-talodita-sahasra-kiraṇaḥ Aneka-janmāntaro-

⟨7⟩ pātta-vipula-puṇya-skandhaḥ parama-bhāgavataḥ śrī-kr̥-

⟨8⟩ ṣṇavarmma-dharmma-mahārājaḥ Ātmanaḥ pravarddhamāna-rājy¿e?-vija-

⟨9⟩ ya-saṁvatsar¿a? saptame kārttika-paurṇṇamāsyāM Asmai brāhm¿ā?ṇāya

⟨10⟩ Aupamanyava-sagotrāya ratisvāmine

⟨Page 2v⟩

⟨11⟩ r̥gveda-y¿e?jurveda-sāmaveda-pāragāya śruta-y¿e?jña-vi-

⟨12⟩ dyāya ṣaṭ-karmma-niratāya yama-niyama-svādhyāya-parāya banda--

⟨13⟩ nike grāme pūrva-dig-bhāge māheśvari-kṣetra-sīmāntar{u}hita-dakṣiṇa-pā-

⟨14⟩ rśve sānta-taṭāke adho-bhāga-prasr̥ta-jala-pravāhini-niḍuvoḻ-nām¿ā?dhe-

⟨15⟩ ya-kṣetraṁ kārppaṭeśvara-mānena ṣaṇ-ṇivarttanaṁ sa-hiraṇyaṁ

⟨16⟩ sodakaṁ saṁpradattavāN⟨.⟩ tasyaiva grāma-da-

⟨Page 3r⟩

⟨17⟩ kṣiṇa-dig-bhāge gr̥ha-niveśañ ca⟨.⟩ etad av¿ā?dhāryya yo ⟨’⟩smat-kulābhyanta-

⟨18⟩ ra-gato ⟨’⟩nyo vā rāga-dveṣa-lobha-mohādibhir abhibhūto hiṁsyāT sa pañca-mahā-

⟨19⟩ pātakopapātaka-saṁy{y}ukto bhavati⟨.⟩ yo ⟨’⟩bhipālayitā sa tat-puṇya-phala-

⟨20⟩ bhāg bhavati⟨.⟩ Uktañ ca bahubhir vvasudhā bhuktā rājabhis sagarādibhiḥ yasya yasya yadā bhū-

⟨21⟩ mi⟨s⟩ tasya tasya tadā phalaM sva-dattāṁ para-dattāṁ ¿b?ā yo hareta vasundharāṁ ṣaṣṭi-varṣa-sa-

⟨22⟩ hasrāṇi narake pacyate tu saḥ

Bibliography

Primary

AuthorYear_01

Secondary

AuthorYear_01