Devagiri Grant of Mr̥geśavarman, Year 4

Version: (914ca07), last modified (914ca07).

Edition

⟨Page 1v⟩

⟨1⟩ siddham|| vijaya-vaijayantyām svāmi-mahāsena-mātr̥-gaṇ¿a?nu{d}dhyātā-

⟨2⟩ bhiṣiktasya mānavya-sagotrasya hāritī-putrasya pratikr̥ta-

⟨3⟩ carccā-pāra⟨ga⟩sya vibudha-pratibiṁbānāṁ kadambānāṁ dharmma-mahārāja-

⟨4⟩ sya śrī-vijaya-śiva-mr̥geśavarmmaṇaḥ vijayāyur-ārogyaiśvaryya-

⟨Page 2r⟩

⟨5⟩ pravarddhana-karaḥ saṁ{v}vatsaraḥ caturtthaḥ varṣā-pakṣaḥ Aṣṭamaḥ tithiḥ

⟨6⟩ paurṇṇamāsī⟨.⟩ Anayānupūrvyān¿ai?ka-janmāntaropārjjita-vipula-pu-

⟨7⟩ ṇya-skandhaḥ su-viśuddha-piṭr-mātr̥-vaṁśaḥ Ubhaya-loka-priya-hita-

⟨8⟩ karāneka-śāstrārttha-ta¿tv?a-vijñāna-vivec{c}ana-viniviṣṭa-viśālodāra-matiḥ

⟨9⟩ hastyaśvārohaṇa-praharaṇādiṣu vyāyāmikīṣu bhūmiṣu yathā-

⟨Page 2v⟩

⟨10⟩ vat-kr̥ta-śramaḥ dakṣo dakṣiṇaḥ naya-vinaya-kuśalaḥ ¿nai?kāha-

⟨11⟩ vārjjita-parama-dr̥¿ḍ?a-sa¿tv?aḥ Udātta-buddhi-dhairyya-vīryya-tyāga-sampannaḥ

⟨12⟩ su-mahati samara-saṅkaṭe sva-bhuja-bala-parākramāvāpta-vipu-

⟨13⟩ laiśvaryyaḥ samyak-prajā-pālana-paraḥ sva-jana-ku⟦da⟧muda-

⟨14⟩ vana-prabodhana-śaśāṅkaḥ deva-dvija-guru-sādhu-janebhyaḥ go-bhū-

⟨Page 3r⟩

⟨15⟩ mi-hiraṇya-śayanācchādanānnād¿i?-¿nai?ka-vidha-pradāna-nityaḥ vidvat-suhr̥-

⟨16⟩ t-svajana-sāmānyopabhujyamāna-mahā-vibhavaḥ Ādi-kāla-

⟨17⟩ rāja-vr̥ttānusārī dharmma-mahārājaX kadambānāṁ śrī-vijaya-

⟨18⟩ śivamr̥geśavarmmā kālavaṅgā-grāmaṁ tridhā vibhajya dattavān⟨.⟩

⟨Page 3v⟩

⟨19⟩ Atra pūrvvam arhac-chālā-parama-puṣkala-sthāna-nivāsibhyaḥ

⟨20⟩ bhagavad-arhan-mahā-jinendra-deva⟦bhya⟧⟨⟨tā⟩⟩bhyaḥ eko bhāgaḥ

⟨21⟩ dvītiyo ⟨’⟩rhat-prokta-sad-dharmma-karaṇa-parasya śvetapaṭa-mahāśra-

⟨22⟩ maṇa-saṅghopabhogāya tr̥tīyo nirgrantha-mahāśramaṇa-saṁgho-

⟨23⟩ pabhogāyeti⟨.⟩ Atra deva-bhāga-dhānya-deva-pūjā-bali-charu-

⟨Page 4r⟩

⟨24⟩ deva-karmma-kara-bhagna-kriyā-pravarttanādy-artthopayogāya etad evaṁ

⟨25⟩ nyāya-labdhaṁ deva-bhoga-samayena yo ⟨’⟩bhirakṣati sa tat-phala-bhā-

⟨26⟩ g bhavati⟨.⟩ yo vināśayet sa pañca-mahāpātaka-saṁyukto bhavati⟨.⟩

⟨27⟩ Uktañ ca bahubhir vvasudhā bhuktā rājabhis sagarādibhiḥ yasya yasya

⟨28⟩ yadā bhūmis tasya tasya tadā phalaṁ|| naravara-senāpatinā likhitā

Bibliography

Primary

AuthorYear_01

Secondary

AuthorYear_01