Devagiri Grant of Mr̥geśavarman, Year 3

Version: (914ca07), last modified (914ca07).

Edition

⟨Page 1v⟩

⟨1⟩ siddham|| jayaty arhaṁs trilokeśaḥ sarvva-bhūta-hite rataḥ rāgādy-ari-haro

⟨2⟩ ⟨’⟩nanto ⟨’⟩nanta-jñāna-dr̥g īśvaraḥ|| svasti vijaya-vaija⟨ya⟩ntyā(M) svāmi-mahāsena-

⟨3⟩ -mātr̥-gaṇānu{d}dhyātābhiṣiktānām {na} mānavya-sagotrāṇāM hāritī-putrāṇāṁ

⟨4⟩ ¿a?ṅgirasāṁ pratikr̥ta-svā{d}dhy¿a?ya-carccakānā(m) sad-dharmma-sad-aṁbānā⟨m⟩ kadaṁbānāṁ Aneka-janmāntaro-

⟨5⟩ pārjjita-vipula-puṇya-skandhaḥ Āhavārjjita-parama-rucira-dr̥¿ḍ?a-sa¿tv?aḥ viśuddhānvaya-

⟨Page 2r⟩

⟨6⟩ prakr̥tyāneka-puruṣa-para⟨ṁ⟩parāgate jagat-pradīpa-bhūte mahaty (u)ditodite kāku-

⟨7⟩ ⟨t⟩sthānvaye śrī-śāntivaravarmma-tanayaḥ śrī-mr̥geśavaravarmmā Ātmanaḥ rājyasya

⟨8⟩ tr̥tīye varṣe pauṣe saṁvatsare kārttika-māsa-bahula-pakṣe daśamyām

⟨9⟩ tithau Uttarābhadrapade nakṣatre br̥hat-paralūre t¿r̥?daśapati-makuṭa-pari¿p?r̥ṣṭa-

⟨10⟩ -cāru-caraṇebhyaḥ paramārhad-devebhyaḥ saṁmārjjanopalepanābhyarccana-bhagna-saṁskāra-

⟨Page 2v⟩

⟨11⟩ mahimārttham grāmāpara-dig-vigbhāga-sīmābhyantare rājamānena catvāriṁśan nivarttanaṁ kr̥ṣṇa-bhūmi-

⟨12⟩ kṣetraṁ catvāri kṣetra nivarttanaṁ ca caityālayasya bahiḥ ekaṁ nivarttanaṁ pu¿p?pārttham

⟨13⟩ deva-kulasyāṅganañ ca ekaṁ nivarttanam eva sarvva-parihāra-yuktaṁ dattavān

⟨14⟩ mahārājaḥ⟨.⟩ lobhād adharmmād vā y¿ā? ⟨’⟩syābhiharttā sa pañca-mahāpātaka-samyukto bhavati

⟨15⟩ yo ⟨’⟩syābhirakṣitā sa tat-puṇya-phala-bhāg bhavati⟨.⟩ uktañ ca bahubhir vvasudhā bhuktā

⟨Page 3r⟩

⟨16⟩ rājabhis sagarādibhiḥ yasya yasya yadā bhūmiḥ tasya tasya tadā phala(M) sva-dattām para-datt¿a?ṁ vā

⟨17⟩ yo hareta vasundharāṁ⟨M⟩ ṣaṣṭiṁ varṣa-sahasrāṇi narake pacyate tu saḥ adbhir ddattaṁ tribhir bhuktaṁ

⟨18⟩ sadbhiś ca paripālita¿ṁ? etāni na nivarttante pūrvva-rāja-kr̥tāni ca sva¿n? dātuṁ

⟨19⟩ sumahac chakyaṁ duXkham anyārttha-pālana¿ṁ? dānaṁ vā pālanaṁ veti dānāc chreyo ⟨’⟩nupālana¿ṁ?

⟨20⟩ parama-dhārmmikeṇa dāmakīrtti-bhojakena likhiteyaṁ paṭṭikā⟨.⟩ iti siddhir astu

Bibliography

Primary

AuthorYear_01

Secondary

AuthorYear_01