Halsi Grant of Harivarman, Year 4

Version: (914ca07), last modified (914ca07).

Edition

Seal

śrī-harivarmā

Plates

⟨Page 1v⟩

⟨1⟩ siddhaM|| svasti svāmi-mahā-sena-mātr̥-gaṇānudhyātābhiṣiktānāM mānavya-sago-

⟨2⟩ trāṇāM hāritī-putrāṇāM pratikr̥ta-svādhyāya-carccikānāM kadam¿m?ānā-

⟨3⟩ m mahārājaḥ śrī-hari⟦mm⟧⟨⟨v⟩⟩armmā bahu-bhava-kr̥taiḥ puṇyai rājya-śriyaṁ nirupadravāM

⟨4⟩ prakr̥tiṣu hitaḥ prāpto vyāpto jagad-yaśasākhilaM śruta-jala-nidhiḥ vi-

⟨5⟩ dyā-vr̥ddha-pradiṣṭa-pathi sthitaḥ sva-bala-kuliśāghātocchinna-dviṣa{ṁ}-

⟨Page 2r⟩

⟨6⟩ d-vasudhā-dharaḥ⟨.⟩ sva-rājya-saṁvatsare caturtthe phālguṇa-śukla-trayodaśyāM Ucca-

⟨7⟩ śr̥ṅgyāM sarvva-jana-mano-hlādana-vacana-karmmaṇā sa pitr̥vyeṇa śiva-

⟨8⟩ ratha-nāmadh¿a?yenopadiṣṭaḥ palāśikāyāM bhāradvāja-sagotra-si¿ṅ?ha-senā-

⟨9⟩ pati-sutena mr̥geśena kāritasyārhad-āyatanasya prativarṣam āṣṭāhnika-

⟨10⟩ mahāmaha-satata-carūpalepana-kriyārtthaṁ tad-avaśiṣṭaṁ sarvva-saṁgha-

⟨Page 2v⟩

⟨11⟩ bhojanāyeti suddi-kundūra-viṣaye vasunta-vāṭakaṁ sarvva-parihāra-saṁyutaṁ

⟨12⟩ kūrccakānāM vāriṣeṇācāryya-saṅgha-haste candra-kṣāntaṁ pramukhaM

⟨13⟩ kr̥tvā dattavāN⟨.⟩ ya Enaṁ nyāyato ⟨’⟩bhirakṣati sa tat-puṇya-phala-bhāg bhavati

⟨14⟩ yaś cainaṁ rāga-dveṣa-lobha-mohair apaharati sa nikr̥ṣṭatamāṁ gatim avā-

⟨Page 3r⟩

⟨15⟩ pnoti sva-dattāṁ para-dattāṁ vā yo hareta vasundharāM ṣaṣṭiṁ varṣa-

⟨16⟩ -sahasrāṇi narake pacyate tu saḥ bahubhir vvasudhā bhuktā rājabhi-

⟨17⟩ s sagarādibhiḥ yasya yasya yadā bhūmis tasya tasya tadā phalam iti

⟨18⟩ vardhatāṁ vardhamānārhac-chāsanaṁ saṁyamāsanaM yenādyāpi jaga-

⟨19⟩ j-jīva-pāpa-puṁja-prabhaṁjanaM namo ⟨’⟩rhate vardhamānāya

Bibliography

Primary

AuthorYear_01

Secondary

AuthorYear_01