Halsi Grant of Ravivarman to Jinendra (3 plates)

Version: (914ca07), last modified (914ca07).

Edition

⟨Page 1v⟩

⟨1⟩ jayati bhagavāñ jinendro guṇa-rundraḫ prathita-parama-kāru-

⟨2⟩ ṇikaḥ trailokyāśvāsa-karī dayā-patākocchritā yasya||

⟨3⟩ śrī-viṣṇuvarmma-prabhr̥tīn narendrāN nihatya jitvā pr̥thivīṁ sama(stāṁ)

⟨4⟩ Utsādya kāñcīśvara-caṇḍadaṇḍaM palāśikāyāṁ samavasthitas saḥ⟨.⟩

⟨Page 2r⟩

⟨5⟩ raviẖ kadamboru-kulāmbarasya guṇāṁśubhir vyāpya jagat sama(staṁ)

⟨6⟩ mānena catvāri nivarttanāni dadau jinendrāya mahī⟨M⟩ mahendraḥ⟨.⟩

⟨7⟩ saṁprāpya mātuś caraṇa-prasādaṁ dharmmaika-mūrtter api dāmakīrtteḥ

⟨8⟩ tat-puṇya-vr̥ddhy-arttham abhūn nimittaM śrī-kīrtti-nāmā tu ca tat-kaniṣṭhaḥ||

⟨Page 2v⟩

⟨9⟩ rāgāt pramādād athavāpi lobhāT yas tāni hiṁsyād iha bhūmi-

⟨10⟩ pāla Ā-saptamaṁ tasya kulaṁ kadāciT nāpaiti kr̥tsnān nirayān nimagnaM⟨.⟩

⟨11⟩ tāny eva yo rakṣati puṇya-kā{ṁ}ṅkṣaḥ sva-vaṁśa-jo vā para-vaṁśa-jo vā

⟨12⟩ sa modamānas sura-sundarībhiḥ ciraṁ sadā krīḍati nāka-pr̥ṣṭhe||

⟨Page 3r⟩

⟨13⟩ Api coktaṁ manunā bahubhir vvasudhā dattā rājabhis sagarādibhiḥ

⟨14⟩ yasya yasya yadā bhūmiḥ tasya tasya tadā phalaM||

⟨15⟩ sva-dattāṁ para-dattāṁ vā yo hareta vasundharāM

⟨16⟩ ṣaṣṭiṁ varṣa-sahasrāṇi niraye sa vipacyate||

Bibliography

Primary

AuthorYear_01

Secondary

AuthorYear_01