Halsi Grant of Ravivarman (5 plates)

Version: (914ca07), last modified (914ca07).

Edition

Plates

⟨Page 1v⟩

⟨1⟩ jayati bhagavāñ jinendro guṇa-rundraḫ prathita-parama-kāruṇikaḥ trailokyā-

⟨2⟩ śvāsa-karī dayā-patākocchritā yasya|| svāmi-mahāsena-mātr̥-gaṇānu-

⟨3⟩ ¿dhd?yātānāṁ mānavya-sagotrāṇāṁ hāritī-putrāṇāṁ pratikr̥ta-svā¿dhd?yāya-ca(rccā)-

⟨Page 2r⟩

⟨4⟩ -pāragāṇāM sva-kr̥ta-puṇya-phalopabhoktr̥̄ṇā{ṁ}M sva-bāhu-vīryyopārjji-

⟨5⟩ taiśvaryya-bhoga-bhāginaM sad-dharmma-sad-ambānāṁ kadambānāM|| kāku⟨t⟩stha-

⟨6⟩ varmma-nr̥pa-labdha-mahā-prasāda{ṁ}ḥ saṁbhaktavāñ chruta-nidhiś śruta-kīrtti-bhojaḥ

⟨Page 2v⟩

⟨7⟩ grāmaṁ purā nr̥ṣu varaḫ puru-puṇya-bhāgī kheṭāhvakaṁ yajana-dāna-dayo-

⟨8⟩ papannaḥ|| tasmin svaryyāte śāntivarmmāvanīśaḥ mātre dharmmārtthaṁ dattavān dā-

⟨9⟩ makīrtteḥ bhūmau vikhyātas tat-sutaś śrī-mr̥geśaḥ pitrānujñātaṁ dhārmmiko dāna-

⟨Page 3r⟩

⟨10⟩ meva|| śrī-dāmakīrtter uru-puṇya-kīrtteḥ sad-dharmma-mārgga-sthita-śuddha-buddheḥ jyāyā-

⟨11⟩ n suto dharmma-paro yaśasvī viśuddha-buddhy-¿ā?ṅga-yuto guṇādyaḥ|| Ācāryyair bandhu-

⟨12⟩ ṣeṇāhvaiḥ nimitta-jñāna-pāragaiḥ sthāpito bhuvi yad vaṁśaḥ śrī-kīrtti-

⟨13⟩ kula-vr̥ddhaye⟨.⟩ tat-prasādena labdha-śrīḥ dāna-pūjā-kriyodyataḥ guru-

⟨Page 3v⟩

⟨14⟩ bhakto vinītātmā parātma-hita-kāmyayā|| jayakīrtti-pratīhāraḫ prasādān nr̥pa-

⟨15⟩ te raveḥ puṇyārtthaṁ sva-pitur mmātre dattavān purukheṭakaṁ|| jinendra-mahimā

⟨16⟩ kāryyā pratisaṁvatsaraṁ kramāT Aṣṭāha-kr̥ta-maryyādā kārttikyā¿n? tad-dhanā-

⟨17⟩ gamāT|| vārṣikāṁś caturo māsāN yāpanīyās tapasvinaḥ bhu(ñjīraṁs tu)

⟨Page 4r⟩

⟨18⟩ yathā-nyāyyaM mahimā-śeṣa-vastukaM⟨.⟩ kumāradatta-pramukhā hi sūrayaḥ

⟨19⟩ Aneka-śāstrāgama-khinna-buddhayaḥ jagaty atītās su-tapodhanānvitāḥ gaṇo

⟨20⟩ ⟨’⟩sya teṣāṁ bhavati pramāṇataḥ|| dharmepsubhir jjāna-padais sanāgaraiḥ

⟨21⟩ jinendra-pūjā satataṁ praṇeyā Iti sthitiṁ sthāpitavān ravīśaḥ palā(śikā)-

⟨Page 4v⟩

⟨22⟩ yāṁ nagare viśāle|| sthityānayā pūrvva-nr̥pānujuṣṭayā yat tāmra-patreṣu ni-

⟨23⟩ baddham ādau dharmmāpramattena nr̥peṇa rakṣyaṁ saṁsārā-doṣaṁ pravicāryya

⟨24⟩ buddhyā bahubhir vvasudhā bhuktā rājabhis sagarādibhiḥ yasya yasya

⟨25⟩ yadā bhūmis tasya tasya tadā phalaM|| sva-dattāṁ para-dattāṁ vā yo hareta

⟨Page 5r⟩

⟨26⟩ vasundharāṁ ṣaṣṭiṁ varṣa-sahasrāṇi narake pacyate bhr̥śaM|| adbhir ddattaṁ tribhi-

⟨27⟩ r bhuktaṁ sadbhiś ca paripālitaM Etāni na nivarttante pūrvva-rāja-kr̥tāni ca

⟨28⟩ yasmiñ jine¿ṁ?dra-pūjā pravarttate tatra tatra deśa-parivr̥ddhiḥ

⟨29⟩ nagarāṇāṁ nirbhayatā tad-deśa-svāmināñ corjjā|| namo namaḥ

Bibliography

Primary

AuthorYear_01

Secondary

AuthorYear_01