Halsi Grant of Mr̥geśavarman

Version: (914ca07), last modified (914ca07).

Edition

⟨Page 1v⟩

⟨1⟩ svasti⟨.⟩ jayati bhagavā¿n? jinendro guṇarudraḫ prathita-parama-kāruṇikaḥ trailokyāśvāsa-karī

⟨2⟩ dayā-patākocchritā yasya⟨.⟩ kadamba-kula-sat-ketoḥ hetoḫ puṇyaika-saṁ-

⟨3⟩ padāM śrī-kāku⟨t⟩stha-narendrasya sūnur bhānur ivāparaḥ⟨.⟩ śrī-śāntivara-

⟨4⟩ varmmeti rājā rājīva-locanaḥ khaleva vanitākr̥ṣṭā

⟨Page 2r⟩

⟨5⟩ yena lakṣmīr dviṣad-gr̥hāT⟨.⟩ tat-priya-jyeṣṭha-tanayaḥ śrī-mr̥geśa-narādhipaḥ

⟨6⟩ lokaika-dharmma-vijayī dvija-sāmanta-pūjitaḥ⟨.⟩ matvā dānaṁ daridrāṇāM

⟨7⟩ mahā-phalam itīva yaḥ svayaṁ bhaya-daridr¿ā? ⟨’⟩pi śatrubhyo dād mahā-bhayaM⟨.⟩

⟨8⟩ tuṅga-gaṅga-kulotsādī pallava-pralayānalaḥ svāryyake nr̥patau bhaktyā

⟨Page 2v⟩

⟨9⟩ kārayitvā jinālayaM⟨.⟩ śrī-vijaya-palāśikāyāM yāpan¿i?ya-nirgrantha-kūrcca-

⟨10⟩ kānāM sva-vaijayike Aṣṭame vaiśākhe saṁvatsare kārttika-paurṇṇamāsyāM

⟨11⟩ mātr̥-sarita Ārabhya Ā iṅgiṇī-saṅgamāT rāja-mānena tray¿o?⟨s⟩ tri¿ṅ?śan-nivarttanaṁ

⟨12⟩ śrī-vijaya-vaijayantī-nivāsī dattavāN bhagavadbhyo ⟨’⟩rhadbhyaḥ⟨.⟩ tatrājñāptiḥ

⟨Page 3r⟩

⟨13⟩ dāmakīrtti-bhojakaḥ jiyantaś cāyuktakaḥ sarvvasyānuṣṭhātā Iti⟨.⟩ Api ca

⟨14⟩ UktaM bahubhir vvasudhā dattā rājabhis sagarādibhiḥ yasya yasya yadā

⟨15⟩ bhūmiḥ tasya tasya tadā phalaM sva-dattā⟨ṁ⟩ para-dattā⟨ṁ⟩{M} yo hareta vasu-

⟨16⟩ ndharāM ṣaṣṭi-varṣa-sahasrāṇi kumbhīpāke sa pacyate siddhir astu||

Bibliography

Primary

AuthorYear_01

Secondary

AuthorYear_01