Guḍnāpur Grant of Ravivarman

Version: (914ca07), last modified (914ca07).

Edition

⟨1⟩ jayati sura-vadhūnāṁ manmathaḥ kāminīnāṁ [⏑⏑⏑⏑⏑⏑–––⏑––⏑––] [⏑⏑⏑⏑⏑⏑–––⏑––]tarājyo [⏑⏑⏑⏑⏑⏑–] mya-jyā-kiṇa-śyāma-bāhuḥ|

⟨2⟩ Atha babhūva hāritī-putro mānavya-gotrodbhavo dvijaḥ| vīraśarmmeti veda-kuḷa-matiḥ tā [*] ti [******] veśmākarot| [**********] sa dvijottamaḥ| kulam abhūt kadamba-nāma tatas tasyārkka-bimba-dyuti-kṣitau||

⟨3⟩ yo ⟨’⟩tha viraśarmmaṇo jyeṣṭhaḥ śrī-bandhuṣeṇaḥ priyātmajaḥ| sa hi babhūva kṣatra-vr̥tti-latā-mūla-guṇāmbu-prasecitaḥ|| tat-suto mayūravarmmeti veda-vedāṅga-vidyā-viśāradaḥ| nr̥patir āsa vikramaika-rasaḥ śubha-lakṣaṇa-lakṣya-vigrahaḥ||

⟨4⟩ yo ⟨’⟩bhiṣiktas tridaśa-senānyā rājye [**] kaika-bandhunā| bhramara-kāntā-br̥nda-saṅgīta-vikasan-navāmbhoja-yoninā|| bhujaga-rāja-bhoga-dīrggha-bhujaḥ suhr̥d-ātta-bhogo bhuvaḥ patiḥ| tat-tanūjaḥ k¿u?ṅgavarmā sa rājyāṅga-bhaṅgas sadā dviṣāM||

⟨5⟩ tat-suto bhagīratho nā(mnā) [***] niyataṁ [***] (mano)rathaḥ| nr̥patir āsīt satyatā-śauryya-gāmbhīrya-vidyā-kalānvitaḥ|| śrīmato bhagīrathasya suto raghur āsa rājāparājitaḥ| ripu-gaṇaiḥ samparāya-mukhe raghu-sattva-vikrānti-dhī-guṇaḥ||

⟨6⟩ tat kaniṣṭhaś śrī-kadamba-kulalalāmabhūto [*****]| narapatiḥ kākutstha Ity āsa kākutsthavaT sattva-dhī-guṇaiḥ|| tasya sūnuś śāntivarmmeti nāmnā prajāśāntaye ⟨’⟩bhavaT| kṣitipatir bhū-vadhū-tilako bhūmīśvarebhyo guṇādhikaḥ||

⟨7⟩ tat-suto mr̥geśa-nāmā [************] mr̥ga-pati-prabhāva-sattva-vapur mr̥ga-nātha-līlo viśām patiḥ|| samabhavan mr̥geśa-śāba-nibho jagatī-pates tasya dhīmataḥ| ravir iva sva-nāma-tulya-vapuḥ kaikeya-putryāṁ suto ⟨’⟩naghaḥ||

⟨8⟩ yo nihatya viṣṇudāsa-nr̥pa [**********]| prāpa rājyam bālya evāṣṭādaśa-maṇḍalī-maṇḍitam prabhuḥ|| svātma-sattva-vyoma-sambhūta-lakṣmīndulekhā-navāmbudaM(|) bālarājaṁ saṁyuge sabalaM yo nītavāN mr̥tyu-vaśyatāM||

⟨9⟩ vinaya-sampadā śrutena sanā [**********]| praṇata-naṣṭa-bhīta-sāmantā vavr̥dhe ca lakṣmīs tathā tathā|| astra-śakti-tomarāpāstra-kunteṣu niṣṭhām parāṅgataḥ| turaga-vidyārūḍha-matir bāhyaś ca yo na dvipeṣv api||

⟨10⟩ yā ca nītir viṣṇugupta-kr̥tā (su)ba(ndhu) [****]| Adhijagāma yas tayor niṣṭhāM loka-dvayodbhūti-bhāvinīm|| upanatā hi gaṅga-punnāṭa-koṅgaḷa-pāṇḍy-ālupādayaḥ| yasya cājñām bibhrati prītyā bhūmy-ātma-daṇḍārttha-sañcayaiḥ||

⟨11⟩ yasya cāpi mārutoddhata-catur-arṇavārṇavo (bhuvi)| tatra tatra sarpatā śucinā yaśasā diśo varttanī-kr̥tāḥ| dhvaṁsitetayo ⟨’⟩sta-bhīti-rasā yasmiN sva-dharmma-vyavasthitāḥ| sukham avāpur dāna-bhoga-ratāḥ pitror ivāṅka-sthitāḥ prajāḥ|

⟨12⟩ saṁspr̥śanti bhū-vadhū-patayo nādyāpi lakṣmī-latā-taroḥ| śaurya-ratna-dyotinā yasya guṇa-bhūṣaṇānāṁ kalām api| yasya puṇya-nimnagā bandhor durggaṁ ca yasyorupārvvataM| tena veśma manmathasy edaṁ raviṇā kṣitīndreṇa kāritaM||

⟨13⟩ dakṣiṇe ⟨’⟩sya rāja-vāsa-gr̥haṁ vāme tathāntaḥpurollā(sitaM|) nr̥tta-śāle dve punas saumye prāg-bhāgam āśritya viṣṭhite|| kusuma-gandha-vāhibhiś śiśirair dhr̥ti-hāribhir ddakṣiṇānilaiḥ(|) yatra ṣaṭ-padāvaḷī dhūmaḥ sandhukṣyate manmathānalaḥ|

⟨14⟩ Api ca phulla-reṇu-dhūsarito rati-vigraha-ccheda-dakṣiṇaḥ| yatra kāma-yuddha-sannāha-paṭahaḥ kaḷaṁ rauti kokilaḥ| tatra citta-janmano jagataḥ sthiti-saṁkṣayotpatti-kāriṇaḥ| sthāpito madhau madhau loka-nayanāravindotsavo mahaḥ|

⟨15⟩ yadi na yujyate mahas tu madhau kuryyān nr̥po mādhave ⟨’⟩thavā| sambhaved yadā tadā kāryaḥ kālāvadhiś śreyasā(vadhiḥ)|| bhagavato madanasya niryāṇe kāryānuyātrā mahī-kṣitā| yadi na veṣyate na nirbandhaḥ sarvās sukhārthā yataḥ kriyāḥ||

⟨16⟩ Anena nayanābhirāmam apadiśya ceto-bhuvo gr̥haṁ rucira-vastu bhūpati-sukhaiṣiṇā kāritaM| Itaḥ prabhr̥ti-rakṣaṇe ⟨’⟩sya sukha-kīrtti-dharmmaipsavaḥ pramāṇam avanīśvarās samaya-dharmma-rakṣāparāḥ||

⟨17⟩ Athāsya kāma(devā)layasya pūjā-saṁskārārttham asau mahārāja-śrī-ravivarmmā Iḍiūra-grāmaṁ kāntārāryapāṭī-kallaṅgoḍa-grāmam mogūru-grāma-sīmni dakṣiṇe guḍḍa-taṭākaṁ bandhayitvā tasya taṭākasyodakena yāvan niṣpadyate tāva-

⟨18⟩ d abhinava-kṣetrañ ca da¿tv?ā punar imāni brahma(deya)-kṣetrāṇi mahāveṅguli-grāme vatsakakoṭan nāma kṣetraṁ tasmiN rājamānena dvādaśa-nivarttana-purāṇa-kṣetran tasyottarata-sthalañ ca caturvimśati-nivarttanaM||1|| kallaṅgoḍa-grāma-sīmny eva Olukkī-halañ ca

⟨19⟩ kodrava-vāpa-kṣetra-paryantaM||2|| Iḍiūra-grāmasyāpi sīmni brahmadeya-kṣetram ekaM||3|| dahrakaveṅguli-grāmaś ca||4|| [****] kambi-grāme Esarāpagā para-tīra-pravāha-niṣpadyamāna-kṣetra-veśma-sthānañ ca taṭāk ādhaś catur-nivarttana-mātraM||5|| nava-nady-aparatīre

⟨20⟩ yāvat sopānakoddeśas tāvat sīmā cāsyottarato mahā-pathaḥ br̥hat-taṭāka-ketakī-prasravaṇa-padma-taṭākodaka-niṣpadyamāna-kantat samīpa-jātaiḫ puṣpa-phalopabhogais tarubhiḥ saha Eḍekaṁḍe-saṁjñakañ ca kṣetraM||6|| sattura-grāme ca kṣetraM|

⟨21⟩ rājamānena pañca-nivarttanaṁ puvvāsika-khaṇḍena bhatta-prasthena ca saha||7|| tasminn eva grāme anyac ca ṣaṇ-ṇivarttanaṁ kṣetraM samānyaṁ sa-pana-sa-vr̥ikṣañ ca||8|| Ambilakuṇḍi-taṭākasya paścima-diśā śr̥ṅgāt prabhr̥ti-daśa-nivarttanaṁ purātana-kṣetraM|

⟨22⟩ Ataḫ parañ ca pukkoli-kṣetraṁ kr̥tākr̥ta¿n? tasya kṣetrasya parimāṇaM pūrvvāśā-dakṣiṇāśāyāṁ kammakūra-sīmā-saṁsthā Uttarāśāyāṁ Esaḻa-nadī-saṁsthā||9||evam etāni nava-brahmadeya-{deya-}kṣetrāṇi sa-tāmra-śāsanāni brāhmārya-hastebhyaẖ krītvā dattavāN||

⟨23⟩ [**********] ca parīkṣya kṣetrasya ca kr̥tān maulyāT bahv-adhika-

⟨24⟩ maulyaṁ da¿tv?ā brahmacāribhyaś ca [**********] Atha ca rāja-duṣṭaṁ kūṭa-śāsana-kartr̥N cāturvvidyā-sama-

⟨25⟩ -kṣamādāya Idam aśobhanavaivi [****] sthaiś ca parīkṣya teṣāṁ sarva-sva-hara(ṇe) [********]|

⟨26⟩ hākinipalliṁ kāmadevālayasya pūjā-saṁskārārthaṁ kallīli-grāmam padmāvaty-ālayasya pūjā-saṁskārārtham mukūṇḍy-a-

⟨27⟩ nvayāya sarvva-nama¿ś?yaṁ [*****] loka-piśācaḥ nitya-vistīrṇṇa-tuṣṭa

Bibliography

Primary

AuthorYear_01

Secondary

AuthorYear_01