Mūḍigere Grant of Siṁhavarman, Year 5

Version: (914ca07), last modified (914ca07).

Edition

<mangala>

⟨Page 1v⟩

⟨1⟩ svasti|| vibhavāmala-jala-śītala-niyata-cchāyā-pramoda-bhāga-vibhāgī

⟨2⟩ jayati jayaikasthāna¿n? tribhuvana-sakalātapatram iha sad-dharmmaḥ||

⟨3⟩ vijaya-¿be?jayantī-vanitāyāḥ sāṣṭādaśaka-rājya-vibhaktāṅgāyāḥ

⟨Page 2r⟩

⟨4⟩ hr̥daya-gocarocita-svāmitva-subhagasya kadambānāṁ śrī-kr̥ṣṇavarmma-dharmma-mahā-

⟨5⟩ rājasya mānavya-sagotrasya Aśvamedha-yajña-yaśomaya-pratikr̥teḥ priya-naptā

⟨6⟩ vasumatī-vadhū-maṇḍana-kutūhalodbhūta-viṣṇoḥ viṣṇuvarmma-sārvvabhaumasya

⟨Page 2v⟩

⟨7⟩ priya-tanayaḥ rāmeya-vaṁśa-himavat-prasūta-jagan-mātr̥-gaṅgā-garbbha-hradādhiśayana-dig-gajendraḥ

⟨8⟩ yasya prasādam upajīvanti prajā sākṣātkr̥ta-nābhāgā-pratāpo ⟨’⟩pi yasya parākra--

⟨9⟩ ma-rasa-jñatayā ripu-nr̥pati-yuvatīnāṁ vadana-kamala-prasāda-sātatya-hārī

⟨Page 3r⟩

⟨10⟩ tyāgodayo mitrārtthi-janecchā-kumuda-ṣaṇḍa-maṇḍana-piṇḍa-candrodayaḥ Aneka-śāstrārttha-mīmāṁ-

⟨11⟩ sāvadātāma⟨la-ma⟩tir aditi-suta-gabhasti-vistāra-samāhāra-janita-tapanīyācala-śikhara-me-

⟨12⟩ caka-vilambinī-mūrtti-cchāyā yam anuvarttate parjjanyaḥ yaś ca dharmmārttha-kāma-pratyādeśaḥ

⟨Page 3v⟩

⟨13⟩ mau(vā)savābhiṣiktas tadanu sarvvasena-mahārājena mūrddhābhiṣekenābhyarccitaḥ tatas svarājya-pañca-

⟨14⟩ me saṁvatsare pauṣe māse tithau daśamyāM sa śrīmāN kadambānām mahārājaḥ siṁha-

⟨15⟩ varmmā bhagavatām arhatām āyatanasya pūjārtthaM sindaka-viṣaye āsandy-ālūre

⟨Page 4r⟩

⟨16⟩ asandī-taṭākasya dakṣiṇa-pālyāḥ AdhastāT rājamānena pañca-nivarttana-mātraṁ kṣetra¿n? dattavāN

⟨17⟩ sarvva-parihāryyam iti|| Uktañ ca|| bahubhir vvasudhā bhuktā rājabhis sagarādibhiḥ yasya

⟨18⟩ yasya yadā bhūmis tasya tasya tadā phalaM|| sva-dattām para-dattāṁ {v}vā yo hareta vasu-

⟨19⟩ ndharām ṣaṣṭi-varṣa-sahasrāṇi narake pacyate tu saḥ Iti

Bibliography

Primary

AuthorYear_01

Secondary

AuthorYear_01