Beṇṇūr Grant of Kr̥ṣṇavarman II

Version: (914ca07), last modified (914ca07).

Edition

⟨Page 1v⟩

⟨1⟩ svasti|| jitaṁ bhagavatā yathā yudhiṣṭhirasyeva śālāyāṁ yasya santataM

⟨2⟩ brāhmaṇānāṁ sahasrāṇi samaśnanti yathā-sukhaṁ sa rājā

⟨3⟩ rāja-rājasya pra¿n?aptā kr̥ṣṇavarmmaṇaḥ pautraḥ śrī-viṣṇu-

⟨4⟩ dāsasya putraḥ śrī-siṁhavarmmaṇaḥ śaśvad brahmottaraṁ kurvvaN pra-

⟨5⟩ jāś ca paripālayaN mahī-vitihetāmitraḥ kr̥ṣṇo jayatu kr̥ṣṇa-

⟨Page 2r⟩

⟨6⟩ vat svāmi-mahā-sena-mātr̥-gaṇānudhyātābhiṣiktānāṁ mānavya-

⟨7⟩ sagotrāṇāṁ hāritī-putrāṇāṁ pratikr̥ta-svādhyāya-carcā-pārāṇāṁ

⟨8⟩ Aśvamedhāvabhr̥tha-snāna-pavitrī-kr̥tātmanāṁ kadambānāṁ

⟨9⟩ pañcamo loka-pālaḥ śrīmad-dharmma-mahārājaḥ vijaya-śiva-

⟨10⟩ kr̥ṣṇavarmm¿a? vaijayantī-vijaya-yātrām abhiprasthitaḥ

⟨Page 2v⟩

⟨11⟩ I¿j?guṇa-grāma-br̥had-deva-kula-mahādevasya purastāT pauṣa-śu-

⟨12⟩ kla-pratipadi yathā-nyāyena satya-tapa⟨ḥ⟩-svādhyāya-viśiṣṭāya

⟨13⟩ chandoga-pāragāya yajñavide brahma-yajña-parāyaṇāya

⟨14⟩ paiṁgāya hārita-sagotrāya bhavasvāmine sendraka-viṣayā-

⟨15⟩ ntarggata-palmaḍi-grāme rāja-bhāga-daśa-bandhaṁ tathaiva ṣaṇ-¿na?vartta-

⟨Page 3r⟩

⟨16⟩ naṁ ca pradattavāN⟨.⟩ yas tad-apaharttā sa pañca-mahāpātaka-

⟨17⟩ saṁyukto bhavati⟨.⟩ Uktañ ca|| sva-dattāṁ para-dattāṁ vā yo hareta

⟨18⟩ vasundharāM ṣaṣṭiṁ varṣa-sahasrāṇi narakeṣu vipacyate

⟨19⟩ śrī-doṣa-rāśi-varmātmā dharmmeṇa pr̥thivīñ ciraM siṁhāsana-va-

⟨20⟩ rāsīnaḥ sukhenaivābhirakṣatu namo viṣṇave||

Bibliography

Primary

AuthorYear_01

Secondary

AuthorYear_01