Birur Grant of Viṣṇuvarman, Year 3 (spurious)

Version: (914ca07), last modified (914ca07).

Edition

⟨Page 1v⟩

⟨1⟩ siddhaṁ hara-nārāyaṇa-brahma-tritayāya namas sadā śūla-

⟨2⟩ -cakrākṣa-sūtroddha-bhāva-bhāsita-pāṇine sukr̥ta-śato-

⟨3⟩ pacita-vipula-puṇya-skandhena Āhavārjjitorjjita-śau-

⟨4⟩ ryya-pratāpāvapāta-yaśasvinā parama-brahmaṇya-śaraṇyena

⟨Page 2r⟩

⟨5⟩ pratarddanena ca sarvva-sa¿tv?a-dayālunā dvija-vidvat-suhr̥j-jana-manaḥ-ku-

⟨6⟩ muda-kaumudī-śaśāṅka-bhūtena vikasita-sac-chatrāvataṁsa-dakṣi-

⟨7⟩ ṇā-patha-vasumatī-vasu-paty-aśvamedha-yāji-śrī-kr̥ṣṇavarmma-dha-

⟨8⟩ rmma-mahārāja-jyeṣṭha-tanayena mānavya-sagotra-hāritī-

⟨Page 2v⟩

⟨9⟩ putra-pratikr̥ta-svādhyāya-carccikena kadambena śrī-viṣṇuvarmma-dharmma-mahārā-

⟨10⟩ jena raṇa-rabhasa-pravarttad-artthāṣṭādaśa-māṇḍalika-maṇḍita-v¿e?jaya-

⟨11⟩ ntī-tilaka-samagra-karṇṇāṭa-deśa-bhū-vargga-bharttāraṁ jyeṣṭha-pitaraṁ śrī-

⟨12⟩ -śāntivaravarmma-dharmma-mahārājam anujñāpya pravarttamāne saṁvatsare tr̥tīye

⟨Page 3r⟩

⟨13⟩ phālguṇa-māsa-śukla-pañcamyāṁ brāhmaṇebhyaḥ kurukutsebhyaḥ bhavāryya-kolanāryya-

⟨14⟩ śivāryya-yajñāryya-śarvvāryyebhyaḥ hārītāya meruśarmmaṇe śa(gi)ryyāya-kāśyapebhyaḥ

⟨15⟩ bhavāryya-harāryya-haryyāryya-svāmīṣṭārttha(sti)bhyaḥ Ātreyāya devāryyāya vāśiṣṭā-

⟨16⟩ bhyāṁ yuv{v}āry-yuktyāryyābhyāṁ vātsebhyaḥ paṇḍāryya-yajñāryya-nāgāryya-bhr̥tāryye-

⟨17⟩ bhyaḥ kauśikābhyāṁ bhavāryya-somāryyābhyāṁ kauṇḍinyāya bappaśarmmaṇe harītāya

⟨18⟩ somaśarmmaṇe

⟨Page 3v⟩

⟨19⟩ paurukuts⟨y⟩āya bhr̥tāryyāya bhāradvājāya bhūtaśarmmaṇe evam-ādi-pañcāśītibhyaḥ

⟨20⟩ bhāgān sindhuthayā-rāṣṭre nirupadhi-kevala-pāralokātma-niśsreyasārtthaṁ kataṭṭāka-

⟨21⟩ grāmaṁ nandapada-patha-sīmni saha karṇṇesaka-nadī-setu-bandhena ceśāpalibhiḥ niva-

⟨22⟩ rttena śatena saha dattavān⟨.⟩ sa-pānīya-pātaṁ sa-dakṣiṇam attemara-viṣṭi-

⟨23⟩ kam abhida-pradeśaṁ da¿tv?edaṁ tāmra-śāsanam upanibaddha¿ṁ?⟨.⟩ tasya lobhān mo-

⟨24⟩ hāt

⟨Page 4r⟩

⟨25⟩ roṣād vā Upapīḍāṁ karoti yaḥ sa brahma-strī-go-mātr̥-pitr̥-ācāryya-bhrātr̥-

⟨26⟩ vadha-guru-dāra-gamana-vaṁśotsādanādīnām adharmmāṇām phalam avāpsyati

⟨27⟩ pañca-mahāpātakopapātaka-saṁyuktaś ca bhaviṣyati⟨.⟩ yaḥ parayā bhaktyā

⟨28⟩ paripālayiṣyati sa tat-phala-bhāg bhaviṣyatīty api cokta¿ṁ? bahubhir vvasudhā bhu-

⟨29⟩ ktā rājabhis sagarādibhiḥ yasya yasya yadā bhūmis tasya tasya tadā phala¿ṁ?

⟨Page 4v⟩

⟨30⟩ sva-dattāṁ para-dattāṁ vā yo hareta vasundharā¿ṁ? ṣaṣṭi-varṣa-sahasrā¿n?i narakaṁ (prati)padyate||

Bibliography

Primary

AuthorYear_01

Secondary

AuthorYear_01