Hosanagara Grant of Mr̥geśavarman, Year 6

Version: (914ca07), last modified (914ca07).

Edition

siddhaM

⟨Page 1v⟩

⟨1⟩ svasti⟨.⟩ vaijayantyāM svāmi-mahāsena-mātr̥-gaṇānudhyātābhiṣiktasya māna-

⟨2⟩ vya-sagotrasya hāritī-putrasya pratikr̥ta-svādhyāya-carcā-pāra⟨ga⟩sya

⟨3⟩ Ādi-kāla-rāja-rṣi-pratibimbasya Āśrita-janāmbānāṁ kadambānāṁ

⟨4⟩ dharmma-mahārājasya śrī-vijaya-mr̥geśavarmmaṇaḥ saṁvatsare ṣaṣṭhe hemantā-

⟨Page 2r⟩

⟨5⟩ (na)pa(khe) caturthe tithau paurṇṇamāsyāṁ Anayānupūrvyāneka-janmāntaropārjjita-

⟨6⟩ vipula-viśiṣṭ¿ā?-puṇya-skandhaḥ naika-samara-vijayī sva-bhuja-bala-parā-

⟨7⟩ kramāvāpta-viśāla-vibhavaiśvaryya(ḥ) samyak-prajā-pālana-dakṣa(ḥ)

⟨8⟩ sarvva-jīva-bandhuḥ deva-dvija-guru-bhaktaḥ [**********]

⟨Page 2v⟩

⟨9⟩ śrī-vijaya-śiva-mr̥geśavarmma-mahārājaḥ mahā-kaytaka-madhye ṣa(ṇ-ṇi)varttanaṁ

⟨10⟩ priya-vrata-datta⟨ṁ⟩ kiṟukaytakamatya(dhye) māndhātr̥-datta⟨ṁ⟩ brāhmaṇāya bhāradvājā-

⟨11⟩ ya nāgasvāmine sa-pānīya-pātaṁ sadakṣiṇaṁ parihr̥ta-sarvva-parihāra(M)

⟨12⟩ dattavāN⟨.⟩ yo ⟨’⟩syābhirakṣitā sa tat-puṇya-phala-bhāg bhavati⟨.⟩ Uktañ ca

⟨Page 3r⟩

⟨13⟩ (bahubhir va)sudhā bhu(ktā) (rājabhis sa)garādi(bhiḥ) yasya yasya yadā bhū(mis) (ta)-

⟨14⟩ sya tasya tadā phalam iti⟨.⟩ Apaharttā sa pañca-mahāpātaka-saṁyukto (bhava)-

⟨15⟩ ti⟨.⟩ Api ca s¿y?a-dattām para-dattāṁ ⟨vā⟩ yo hareta vasundharā⟨M⟩ ṣaṣṭiṁ varṣa-

⟨16⟩ -sahasrāṇi narake pacyate tu sa⟨ḥ⟩ iti śrī-kīrttivareṇa likhiteti

Bibliography

Primary

AuthorYear_01

Secondary

AuthorYear_01