Hireśakuna Grant of Mr̥geśavarman, Year 8

Version: (914ca07), last modified (914ca07).

Edition

⟨Page 1v⟩

⟨1⟩ svasti⟨.⟩ vijaya-vaijayantyāM svāmi-mahāsena-mātr̥-gaṇānu-

⟨2⟩ dhyātābhiṣiktānāM mānavya-sagotrāṇāM hāritī-purtā(ṇāM)

⟨3⟩ pratikr̥ta-svādhyāya-carccā-pāragānāM kadambānāM Āśrit⟨a-jan⟩āmbānāM

⟨Page 2r⟩

⟨4⟩ śrīmat-kākustha-priya-tanaya-sutaḥ śrī-mr̥geśvaravarmmā Anayānupūrvyā

⟨5⟩ sva-vaijayike Aṣṭama-saṁvatsare vaiśā¿k?a-paurṇṇimāsyāM sodaka-

⟨6⟩ pūrvvaM sadakṣiṇaṁ Uditodita-kula-prasūtānāṁ koṭakenyāthilani

⟨Page 2v⟩

⟨7⟩ gautama-sagotrā¿ṇāM? kratusomaśarmmāryyāya kadaṟakaniḻagrāmaṁ vāsuka-

⟨8⟩ -kṣetraṁ saha perddalayā-sīmnataḥ pūrvvataḥ virajā-dakṣiṇataḥ Aśvattha-

⟨9⟩ vr̥kṣaḥ tataḥ parvvata-madhyaM tataḥ karbelli-kṣetra-mūlaM tataḥ Udaka-pa(thāT)

⟨10⟩ paścimataḥ veṇṇā-nadī tataḥ palavakkenī sīmnāM Uttarataḥ Udaka-pathāT

⟨Page 3r⟩

⟨11⟩ kadailkūra-mūla-kṣetrāntarāntaḥ kāḍako rasa-mūlasya tataḥ parvva-madhyaM

⟨12⟩ tataḥ Udaka-saṅgamaM Etāvan-mātraṁ dattavāN deśa-grāma grāma-bhojakānāM

⟨13⟩ śrāvita-śrāvaṇaṁ kr̥tvā sarvva-parihārañ ca Abhaṭa-praveśañ ca yo

⟨14⟩ ⟨’⟩bhirakṣati sa tat-¿p?a(la)-bhā¿k? bhavati⟨.⟩ yo ⟨’⟩paharttā sa pañca-mahāpātaka-saṁyu-

⟨15⟩ kto bhavati⟨.⟩ Uktañ ca bahubhir vvasudhā bhuktā rājabhis sagarādibhiḥ

⟨16⟩ yasya yasya yadā bhūmis tasya tasya tadā phalaM|| ṣaṣṭi-varṣṣa-sa-

⟨17⟩ hasrāṇi svarge modati bhūmi-daḥ Ākṣeptā cānumantā ca tāny eva

⟨18⟩ narake vaseT||

Bibliography

Primary

AuthorYear_01

Secondary

AuthorYear_01