Akki-Ālūr (Kiṟukuppuṭūra) Grant of Kr̥ṣṇavarman II, Year 15

Version: (914ca07), last modified (914ca07).

Edition

⟨Page 1v⟩

⟨1⟩ <mangala>⟨.⟩ svasti⟨.⟩ śrī-vijaya-vaijayantyāṁ svāmi-mahāsena-mātr̥-gaṇānudhyātābhiṣiktānāṁ

⟨2⟩ m¿a?navya-sagotrā(ṇāṁ) hāritī-putrāṇāṁ pratikr̥ta-svādhyāya-carccā-pārāṇāṁ

⟨3⟩ Āśrita-janāmbānāṁ kadambānāṁ śrī-kr̥ṣṇavarmma-dharmma-mahārājaḥ parama-

⟨4⟩ brahmaṇyaḥ naya-vinaya-viśāradaḥ Aneka-saṁgrāma-vijayī nitya-dānodyata-ha-

⟨5⟩ staḥ Aneka-janmāntaropārjjita-vipula-viśiṣṭa-puṇya-skandhaḥ sarva-jīva-bandhuḥ

⟨Page 2r⟩

⟨6⟩ pratāpa-mātra-praṇatānya-sāmantaḥ Aśvamedha-yājinaḥ prapautraḥ śrī-doṣa-

⟨7⟩ rāśirāgāṁkitaḥ Ātmanaḥ vijaya-saṁvatsare pañcadaśe śrīvarṣa-varddhamāne

⟨8⟩ kauṇḍinya-sagotrāya veda-vedāṅga-pāragāya sva-karma-niratāya śāntāya

⟨9⟩ śruti-smr̥ty-udita-sādhv-ācāra-saṁy{y}ama-saṁy{y}atāya nistāraka-samartthāya

⟨10⟩ svāmi-śarmmaṇe paṁktipura-viṣaye kiṟukuppuṭūra-grāma(M)

⟨Page 2v⟩

⟨11⟩ śrī-ravivarmmaṇā priya-putreṇa vijñāpit¿e? sodakaṁ sa-dakṣiṇaṁ sa-sarva-pari-

⟨12⟩ hāraṁ dattavān⟨.⟩ yaś cābhirakṣati sa puṇya-phala-bhāg bhavati yaś cāpaharttā pañca-

⟨13⟩ mahāpātaka-(saṁ)yukto bhavati⟨.⟩ Uktañ ca mānave dharmma-śāstre|| bahubhi-

⟨14⟩ r vvas¿ū?dhā bhukt(ā) rājabhis sagarādibhiḥ yasya yasya yadā bhūmiḥ tasya

⟨15⟩ tasya tadā phala¿ṁ? sva-dattāṁ para-dattāṁ vā yo hareta vasundharām

⟨Page 3r⟩

⟨16⟩ ṣaṣṭi-varṣa-sahasrāṇi narake pacyate tu saḥ sva¿n? dātuṁ sumahac chakyaṁ

⟨17⟩ duẖkha¿n? tasyānupālana¿ṁ? dānam vā pālanaṁ veti dānāc chreyo ⟨’⟩nupālanam

⟨18⟩ yathoktaiḫ pañcabhi⟨r⟩ gghoraiḥ mahāpātaka-vahnibhiḥ nirddagdhā narakaṁ

⟨19⟩ yānti brahmadeyāpahāriṇaḥ go-brāhmaṇebhyaḥ śivam astu|| Iti||

Bibliography

Primary

AuthorYear_01

Secondary

AuthorYear_01