Mallār Grant of Jayarāja, Year 9

Version: (914ca07), last modified (914ca07).

Edition

Seal

⟨1⟩ prasa{ṁ}nna-tanayasyedaṁ vikkramotkhāta-vidviṣaḥ

⟨2⟩ śrīmato jayarājasya śāsana⟨ṁ⟩ ripu-śāsana¿ṁ?

Plates

⟨Page 1v⟩

svasti⟨.⟩

⟨1⟩ śarabhapurā{t}d vikkramopanata-sāma{ṁ}nta-makuṭa-cūḍā-maṇi-prabhā-

⟨2⟩ -prasekāmbu-dhauta-pāda-yugalo ripu-vilāsinī-sīma{ṁ}ntoddharaṇa-hetu-

⟨3⟩ r vvasu-vasudhā-go-pradaḫ parama-bhāgavato mātā-pitr̥-pādānuddhyāta{ḥ}-

⟨4⟩ ś śrī-mahā-jayarāja(ḥ) nagarottara-paṭṭ¿i?ya-mokkeppikāyā(ṁ) prativāsi-kuṭumbi-

⟨5⟩ nas samājñāpayat⟦i⟧⟨⟨y a⟩⟩stu vo viditaṁ| yathāsmābhir ayaṁ grāmas t¿r̥?daśa-¿y?ati-

⟨6⟩ sadana-sukha-pratiṣṭhā-karo yāvad ravi-śaśi-tārā-kiraṇa-pratihata-ghorā{ṁ}ndha-

⟨Page 2r⟩

⟨7⟩ kāraṁ jagad avatiṣṭhate tāvad upabhogyas sa-nidhis sopanidhir acāṭa-bhaṭa-prāveśya⟨ḥ⟩

⟨8⟩ sa⟨r⟩vva-kara-visarjjito mātā-pittror ātmanaś ca puṇyābhivr̥⟨d⟩dhy-arttha⟨ṁ⟩ haḍappagr(āha-va)-

⟨9⟩ tsena bahv-r̥ca-bhārggava-sagotra-maheśvarasvām¿i?(|) eva⟨ṁ⟩ śabara-bhogika-

⟨10⟩ -ba¿vri?ca-bhārggava-rudrasvām¿i?_____________

⟨11⟩ _________________nām ¿i?tisr̥ṣṭako

⟨12⟩ bhūtvā tām{b}ra-śāsanenāsmābhir an¿a?modita(|) {s}te yūyam evam upala-

⟨Page 2v⟩

⟨13⟩ bhyaiṣām ājñā-śravaṇa-vidheyā bhūtvā yathocitaṁ bhoga-bhāgam upanaya-

⟨14⟩ ntas sukhaṁ prativatsyatha⟨.⟩ bhaviśyataś ca bhūmipān anudarśayati

⟨15⟩ dānād viśiṣṭam anupālanajaṁ purāṇā| dharmmeṣu niścita-dhiyaḫ pravada{ṁ}-

⟨16⟩ nti dharmma¿(ṁ)?| tasmā⟨d⟩ dvijāya suviśuddha-kula-śrutāya| dattā⟨ṁ⟩ bhuvaṁ bha-

⟨17⟩ vatu vo matir eva goptu⟨M⟩| tad bhavadbhir apy eṣā da⟨tti⟩r anupālayitavyā| vyāsa-

⟨18⟩ -gītā⟨ṁ⟩ś cātra ślokān udāharanti agner apatyaṁ prathamaṁ suvarṇṇaṁ bhūr vvai-

⟨Page 3r⟩

⟨19⟩ ṣṇavī s(ū)ryya-sutāś ca gāvaḥ dattās trayas tena bhava{ṁ}nti lokā{ḥ}

⟨20⟩ yaẖ kāñcanaṁ gāṁ ca mahīṁ ca dadyā¿ḥ?|| ṣaṣṭi-varṣa-sahasrāṇi svargge moda-

⟨21⟩ ti bhūmidaḥ Acchettā cānuma¿ṁ?t{t}ā ca tāny eva narake vase⟨T⟩|| bahubhi-

⟨22⟩ r vvasudhā dattā rājabhis sagarādibhiḥ yasya yasya yadā bhūmi⟨s⟩

⟨23⟩ tasya tasya tadā phala¿(ṁ)?|| sva-dattāṁ para-dattāṁ vā yatnād rakṣa yudhiṣṭhira

⟨24⟩ mahī¿t? mahimatāñ cchreṣṭha dānāc chreyo ⟨’⟩nupālanam

⟨Page 3v⟩

⟨25⟩ Iti⟨.⟩ sva-mukhājñayā Utkīrṇṇaṁ Acalasiṅghena| pravarddhamāna-vijaya-

⟨26⟩ saṁv{v}atsara⟨ḥ⟩ 9 jyeṣṭha-di 5<closer>

Bibliography

Primary

AuthorYear_01

Secondary

AuthorYear_01