Kurud Charter of Narendra

Version: (914ca07), last modified (914ca07).

Edition

Seal

⟨1⟩ khaḍga-(dhā)rā-jita-bhuva⟨ḥ⟩ śarabhāt prāpta-janmanaḥ|

⟨2⟩ nr̥pate(ś śrī)-narendrasya (śā)sanaṁ ripu-(śā)sana⟨M⟩

Plates

⟨Page 1v⟩

⟨1⟩ <mangala> svasti⟨.⟩ vijaya-skandhā(vā)rāt tilakeśvara-vāsakāt parama-bhāga-

⟨2⟩ vato mātā-pitr̥-pādānuddhyātaḥ śrī-mahārāja-narendraḥ cullāḍa-

⟨3⟩ sīm¿a? bhogīya-keśavake brāhmaṇa-purassarān prativāsi-

⟨4⟩ kuṭumbinas samājñāpayati⟨.⟩ viditam astu vaḥ yathāya⟨ṁ⟩ grāma⟨ḥ⟩

⟨5⟩ parama-bhaṭṭāraka-pādai⟨ḥ⟩ bh¿a?śrutasvāmine dhāraṇi-sagotrāya

⟨Page 2r⟩

⟨6⟩ gaṅgāy¿a?⟨ṁ⟩ majjana⟨ṁ⟩ kurvvadbhi⟨ḥ⟩tāla-patra-śāsanena sva-puṇyābhivr̥-

⟨7⟩ ddhaye dattakaḥ⟨.⟩ tac ca tāla-patra-śāsana⟨ṁ⟩ g¿ri?ha-dā¿gh?e dagdham ity adhi-

⟨8⟩ karaṇāvadhāraṇayā prāk-prabh¿ri?ty avyavaccheda-bhogenāya⟨ṁ⟩ grā-

⟨9⟩ mo bhujyata Iti|| Adhunā bhāśrutasvāmi-putra-śaṅkhasvāmine-

⟨10⟩ parama-bhaṭṭāraka-pādānā⟨ṁ⟩ puṇyāpyāyanād evatāmra-śāsa-

⟨Page 2v⟩

⟨11⟩ nenānumodita Ityevaṁ Upalabhyāsyājñā-śravaṇa-vidheyā

⟨12⟩ bhūtvā yath¿o?kālam ucita-bhoga-bhāga-dhānya-h(i)raṇyāder upa-

⟨13⟩ nayaṁ kar⟨i⟩ṣyatheti||bhaviṣyataś ca bhūpā⟨n⟩ kuśalopetam anu-

⟨14⟩ darśayati|| dūtakam adhikaraṇa⟨M⟩|| vyāsa-gītā⟨ṁ⟩ś cātra ślokān udāha-

⟨15⟩ ranti|| bahubhir vvasudhā dattā rājabhis sagarādibhi⟨ḥ⟩| yasya yasya

⟨Page 3r⟩

⟨16⟩ yadā bhūmis tasya tasya tadā phala⟨M⟩|| pūrvva-dattāṁ dvijātibhyo ya-

⟨17⟩ tnād rakṣa yudhiṣṭhira mahīṁ mahimatāṁ śreṣṭha dānāc chreyo ⟨’⟩nupāla-

⟨18⟩ na⟨M⟩|| ṣaṣṭi-varṣa-sahasrāṇi svargge modati bhūmi-daḥ ācche-

⟨19⟩ ttā cānumantā{c}ca tāny eva narake vaseT pravarddhamāna-vija-

⟨20⟩ ya-rājya-sa¿v?vatsare caturvvi¿ṅ?śatime 20 4 vaiśākha-di 4

⟨21⟩ Utk¿i?rṇṇaṁ śrīdatteneti||

Bibliography

Primary

AuthorYear_01

Secondary

AuthorYear_01