Raipur Charter of Sudevarāja

Version: (914ca07), last modified (914ca07).

Edition

Seal

⟨1⟩ prasanna-(tanayasyedaṁ) vikkramākkrānta-vidviṣaḥ

⟨2⟩ (śrīmat-sudevarājasya) śāsanaṁ ripu-śāsana¿ṁ?

Plates

⟨Page 1v⟩

<mangala> svasti⟨.⟩ śarabha-purād vikkramopanata-sāmanta-makuṭa-cūḍā-maṇi-

⟨2⟩ prabhā-prasekāmbu-dhauta-pāda-yugaloripu-vilāsinī-sīmantoddha-

⟨3⟩ raṇa-hetur vvasu-vasudhā-go-pradaḫ parama-bhāgavato mātā-pitr̥-

⟨4⟩ -pādānuddhyātaś śrī-mahā-sudevarājaḥ pūrvva-rāṣṭrīya-śrī-sāhi-

⟨5⟩ kāyāṁ prativāsi-kuṭumbinas samājñāpayati|| viditam astu vo

⟨6⟩ yathāsmābhir ayaṁ grāmas t¿r̥?daśapati-sadana-sukha-pratiṣṭhā-ka-

⟨Page 2r⟩

⟨7⟩ ro yāvad ravi-śaśi-tārā-kiraṇa-pratihata-ghorāndhakāraṁ jagad ava-

⟨8⟩ tiṣṭhate tāvad upabhogyas sanidhis sopanidhir a-cāṭa-bhaṭa-prāveśya⟨ḥ⟩-

⟨9⟩ sarvva-kara-visarjjitaẖ k¿o?ṇḍinya-sagotra-vājasaneya-savi(tr̥)-

⟨10⟩ ¿svāmine tmīya?-kanyā-pradāne⟨na⟩aupamanyava-⟨va⟩tsa-sagottra yāmā-

⟨11⟩ (mi) (bo)⟨⟨tro⟩⟩⟨ḥ⟩nāgavatsasvāmi-bandhuvatsasvāminos tām{b}ra-śāsanenāti-

⟨12⟩ s{t}r̥ṣṭako bhūtvāsmābhir apy uttarāyaṇe mātā-pitror ātmanaś ca

⟨Page 2v⟩

⟨13⟩ puṇy¿e?bhivr̥ddhaye ⟨’⟩numoditaḥ⟨.⟩te yūyam evam upalabhyāsyājñā-śra

⟨14⟩ vaṇa-vidheyā bhūtvā yathocita⟨ṁ⟩ bhoga-bhāgam u{pamu}panayantas su-

⟨15⟩ kha⟨ṁ⟩ prativatsyatha⟨.⟩ bhaviṣyataś ca bhūmipā⟨n a⟩nudarśayati| dānād viśiṣṭa-

⟨16⟩ m anupālana-jaṁ purāṇ¿e? {d}dharmmeṣu niścita-dhiyaḫ pravada{ṁ}nti dharmma¿ṁ?| tasmā-

⟨17⟩ ⟨d⟩ dvijāya s⟦i⟧⟨⟨u⟩⟩- viśuddha-kula-śrutāya dattā⟨ṁ⟩ bhuva⟨ṁ⟩ bhavatu vo matir eva goptu⟨M⟩ ta-

⟨18⟩ d bhavadbhir apy eṣā dattir anupālayitavyā⟨.⟩ vyāsa-gītā⟨ṁ⟩ś cātra ślokān udāharanti

⟨Page 3r⟩

⟨19⟩ agner apatyaṁ prathamaṁ suvarṇṇa⟨ṁ⟩ bhūr vvaiṣṇavī sūrrya-sutāś ca gāva⟨ḥ⟩ dattā-

⟨20⟩ s trayas tena bhavanti lokā yaẖ kāñcanaṁ gāñ ca mahīñ ca dadyāt ṣaṣṭi-va-

⟨21⟩ rṣa-sahasrāṇi svargge modati bhūmi-daḥ Acchettā cānumantā ca tāny e-

⟨22⟩ va na⟨ra⟩ke vaseT bahubhir vvasudhā dattā rājabhi⟨ḥ⟩ sagarādibhiḥ yasya

⟨23⟩ yasya yadā bhūmis tasya tasya tadā phala¿ṁ? sva-dattā⟨ṁ⟩ para-dattā⟨ṁ⟩ ⟨vā⟩ ya-

⟨24⟩ tnād rakṣa yudhiṣṭhira mah¿i?mahimatā⟨ṁ⟩śreṣṭha dānāc chreyo ⟨’⟩nupā

⟨Page 3v⟩

⟨25⟩ Asmin⟨n⟩ eva grāme pūrvva-taṭākasya paryya¿t?ta-bhūmi-vapra-baddhā śrī-

⟨26⟩ -vāpikāpa¿t?thānaṁ yāvaj j⟨y⟩¿ā?ṣṭha Iti kr̥tvā nāga⟨va⟩tsasvāmine grāmārddhasyādhikā dattā

⟨27⟩ lanam iti|| sva-mukhājñayā pravarddhamāna-vijaya-saṁ{v}vatsara 10 māgha 9

⟨28⟩ U¿kt?īrṇṇa⟨ṁ⟩ droṇasiṅghena

Bibliography

Primary

AuthorYear_01

Secondary

AuthorYear_01