Poḍāgaḍh Foundation of Viṣṇu Footprint of Skandavarman

Version: (914ca07), last modified (914ca07).

Edition

⟨1⟩ siddhaM|| hariṇā jitaṁ jayati jeṣyatī(ty e)ṣā guṇa-stutir nna (hi sā) nanu bhagavā(n eva)

⟨2⟩ jayo jetavyaṁ cādhijetā (ca)|| śrī-nalānvaya-mukkhyasya vikkrama-kṣapita-dviṣaḥ

⟨3⟩ nr̥pater bhavadattasya sat-putreṇ(ānya-saṁsthitāM/ānya-saṁsthitāM)|| bhraṣṭām ākr̥ṣya rājarddhiṁ

⟨4⟩ śūnyām āvāsya puṣkarīM pituḫ pitāmahānāñ ca jananyāẖ ¿kri?tinā (tataḥ)

⟨5⟩ kr̥tvā dha(rmmā)rthane bhyāśā¿n? idam ātma-hitaiṣiṇā pāda-mūlaṁ kr̥taṁ viṣṇo rājñā śrī(skandava)-

⟨6⟩ rmmaṇā|| pūjārtham asya caiveha sodakam bhūri-dakṣiṇaM puruṣāya puraṁ (da)[] [⏓⏓⏓⏓]-

⟨7⟩ rkka-tārak¿ā?(M)|| satropabhojyaṁ viprāṇāṁ yatīnāñ ca viśeṣata(ḥ) (dīnānām a)py anāthānāṁ [⏓⏓⏓⏓]

⟨8⟩ ca sarvvaśaḥ|| apraveśyaṁ bhaṭaiś cedaṁ sadā kara-visarjjitaM śrī(cakradro)ṇa-putr¿a?ya [⏓⏓⏓⏓]

⟨9⟩ yathocita⟨M⟩|| sthitiś ceyaṁ puro baddhā dharmyā stambhe nive(śi)tā yaś cemāṁ hrāpaye(t saṁ)sthām mahāpā(ta)[⏑–⏑–]

⟨10⟩ vyatikramed yo hi mahīpate⟨ḥ⟩ sthiti(M) kulādhamaḫ pārtthiva-kilbiṣam pibe⟨t⟩

⟨11⟩ samanviyād yaś ca (narendra)-sat-pathaM sa vāsudevāśra(ya)m āpnuyāc cira⟨M⟩||

⟨12⟩ dvādaśe bde narendreṇa mādhave māsi cottame (sapta-viṁśe) dine puṇye

⟨13⟩ stambho yaṁ (gā)hitas svayaM|| prīti-bhāgavate(nai)vaM bhartuḫ priya(cā)[–⏑–]

⟨14⟩ senāpatinā kal(pitā /yāṇa-) mālinehālpa-buddhinā|| [⏓⏓⏓⏓]

⟨15⟩ likhitaṁ (cau)li-sūnunā bhaktyā (jāṁ)turadāsena [⏓⏓⏓⏓⏑–⏑–]

⟨16⟩ (ā)jena viśvarūpe¿n?a nirguṇena gu(ṇaiṣiṇā) [⏓⏓⏓⏓⏑––⏓] [⏓⏓⏓⏓⏑–⏑⏓]

Bibliography

Primary

AuthorYear_01

Secondary

AuthorYear_01