Rajim Temple Construction of Vilāsatuṅga

Version: (914ca07), last modified (914ca07).

Edition

⟨1⟩ […] [––––⏑⏑⏑⏑⏑––⏑––⏑––] [––––⏑⏑⏑⏑⏑––⏑––] caritraḥ| prāptakṣīṇānupa [⏑⏑⏑––⏑––⏑––] [––––⏑⏑⏑⏑⏑––⏑––⏑––] [––––⏑––⏑⏑⏑⏑⏑⏑––⏑––⏑––] [–––]

⟨2⟩ [–⏑––⏑⏑⏑⏑⏑⏑––⏑–](ptāri)cakra¿ṁ?| ni(rmma)thya (kṣīra-sindhuṁ) vyadadhad a(ma)ra(tāṁ)samprahr̥ṣṭaḥ surāṇām prāpta-śrīr yyaḥ sa diśyāc chriyam anupahatām āyur apy ūrjji(tepaN)| ramye dhāvana-melaha-pravikasan nīlo[tpala][–⏑] lāṁ [] hr̥dyānupa(māṁ) [⏑–⏑⏑]

⟨3⟩ (varāha?) [–⏑] saukhyocitāM| protphullā¿(mvu)?-ruha-sthita-dvija-va(rāṁ) ¿vi?bhrac chriyaṁ sārasīṁ santāpa-pra¿śma?-kṣamaḥ sa jagataḥ (śaśvat)-sukhāyāstu vaḥ|| kas tvaṁ devi hariḥ spr̥śasy apasara kroḍī-kr̥taḥ kakṣayā [–––] nipuṇā mukha (pra) [⏑⏑]

⟨4⟩ [––]nnatiṁ sā kṣamā| ¿hi? vāgbhir nna (tu) karmmaṇā prakaṭitaṁ dhi(g mā?)ñ ca kā (me) ratiḥ satyan naḥ śriyam ity apāsta-rabhasāṁ śliṣyan prabhuḥ pātu vaḥ|| śīryyac-chailendra-śr̥ṅga-prapatana-rabhasā(d) udyad ambhodhi-vīci (vyā)saṅgā [] (sahe)locchalad ati [⏑⏑––⏑––]

⟨5⟩ [] ghoraM| uccair yyogīndra-līlā-viracita-vapuṣo vyasta-candrārkka-tāraṁ yasyābhūd viśva-madhyāt kṣaya Iva sa ¿va?li-śrī-nihantā hari(r vvaḥ)|| jayati prathita-mahī-bhr̥(t-tu)ṅga-śiro-nihita-nijapādaḥ| nityodita-pratāp¿o? (pūrṇṇā?)dityo [⏓⏓⏓⏓]

⟨6⟩ [ā]sīd vilāsi-nija-rūpa-jita-smaro ⟨’⟩pi śāntātmanām bhuvi sadā spr̥haṇīya-vr̥ttaḥ| khyāto nr̥po nala Iti praṇatāri-cakra-cūḍāmaṇi-bhramara-cum¿v?ita-pāda-padmaḥ|| tasyābhūn ni[ja] [–⏑–⏑⏑⏑–––⏑–] bhū-bhr̥to vindhyasye[va] na(ga)[sya]

⟨7⟩ [–⏑⏑⏑](ra-dr̥?)ṣṭātikāntonnateḥ| pr̥thvī-rāja Iti kramopacayinīṁ ¿v?bhrac chriyaṁ nirmmalāṁ sevyaḥ sarvva-janasya pāpa-vigamād revā-pravāhopamaḥ|| [–––] va jugupsitaḥ (sa)ma-(guṇaiḥ?) [––⏑––⏑–] [–––⏑⏑–⏑–⏑⏑] va(dhai)r yotas sa yo dhi [⏑–]|

⟨8⟩ [ni]ścintyāti-kali-prapāta-malinām ālokya loka-sthitiṁ dhātrā sarvva-guṇaiḥ kr̥taḥ kṣiti-patir mmā [] (tr̥) [––⏑] maḥ|| tasyoccai(r llapudhe?)śvara-vyati(kara-vyāptātma)-kāryo [⏑–] (mi)trāṇāṁ [⏑⏑–⏑–⏑⏑⏑–––⏑––⏑–]| [vi]khyāto himavān ivā [⏑⏑]

⟨9⟩ [] daḥ putraḥ patir bhū-bhr̥tāṁ dhatte nāma virūparāja Iti yo dig-vandi-vr̥nda[stutaM]|| [rū]peṇāpratimaḥ (śru)tena ca [] pāṁ satyānvitas tyā [⏑–] (śauryya?)syāyatana(m bhayaṁ param i)ti [––⏑––⏑–]| [–––⏑⏑–⏑–⏑⏑⏑–––⏑––] [gu]ṇair yyasyoccai(r manu) [–⏑–]

⟨10⟩ [] sakalaṁ kīrttir jjagad bhrāmyate|| śatru-ghno ⟨’⟩ti¿v?alena [–⏑][mada]no da(rppe)ṇa kīrttyā [⏑–] [] ntyā-rāma-tanu¿r vvu?dhaḥ pr̥thu-raṇe bhīṣmaḥ pratāpena ca| [–––⏑⏑–⏑–⏑⏑⏑–––⏑––⏑–] [–––⏑⏑–⏑–⏑⏑⏑–––⏑–] pyaḥ kr̥taḥ|| prati[pa]-

⟨11⟩ [rvo]daya-bhājaḥ savitur i [––] dgamānurāga-dharaḥ| [⏓⏓] ṇaparā [⏓⏓⏓⏓⏓⏓⏓⏓]|| vilāsinas tuṅgata(mā) [⏑––] vilāsatuṅgaḥ [⏑⏑–⏑––]| [⏓–⏑––⏑⏑–⏑––] [⏓–⏑––⏑⏑–⏑––] [––] [kha](ḍga)latābhighāta [⏑⏑]

⟨12⟩ [] (śaṅkā)ri-vr̥ndām bhuvaṁ paśyemān na samāsty anena vijayādhī(śaṁ?) stu(vaṁ?)te ⟨’⟩nyataḥ| pa [––⏑⏑–⏑–⏑⏑⏑–––⏑––⏑–] manye dhīr api [–⏑–⏑] (vasu?)dhā[ṁ] kālena (nā) [–⏑–] [ma]tvā sva-de(hānta)ritena [––] [––⏑] (varṇṇa)ntya(mu)dhākhi[lāni]|

⟨13⟩ [a]ntas tam uddiśya vidhāna(dr̥)ṣṭa-dān¿ā?kriyā(bhi)r nnanu sadya Eva yatho(cca?)pi [–⏑⏑] bhūta-lo(ke) pu(nā) [⏑––⏑⏑] m eva (rājñā)M| yugasya ya [–⏑⏑–⏑––] pūrttam pra[paśya]nti paraṁ smr̥tijñāḥ|| [⏓–⏑––⏑⏑–⏑] je(bhyaḥ) cāturya-śā(stra?) [⏑⏑–]

⟨14⟩ [] bhāvāT dharmmasya mūlaṁ ca yaśā vadanti [⏓–⏑] [ta]smāt tad-upārjanīyaM|| matvā calaṁ jīvitam alpa-sāraṁ ¿(v)?(uddhvā) kvacit kīrttanam eva kāyam| kīrttiḥ sthirā yasya sa (jī)va-loke tat puṇya-mūrttiś ci(ra-jīva) eva [––––⏑] rājñā daśa-vadana-bhujotkṣi(pta)kai[lāsa-]

⟨15⟩ [śr̥]ṅga śrī-hāri (sve)na dhāmnā sphurad-amala-sudhā(ni)tya-na(vye?)ndunedaM| devasyāśeṣa-duḥkha-prabhava-bhaya-nudaḥ kāritaṁ sthānam uccair vviṣṇoḥ puṇyābhivr̥ddhyai (tri)daśa-jana-sukhātithya-bhājaḥ sutasya|| prātar-¿vv?ālārkka-rocir vyatikara-vilasac-cāru-vāmādharābhāṁ ¿v?ibhrāṇaṁ bhūmi-bhājāṁ [⏑⏑]

⟨16⟩ [](da)m amalaṁ dr̥śyate dr̥ṣṭir asyāM| yad dūrād eva siddhair aparam ati-mahad-bhūṣaṇaṁ bhūri-dhāmnaḥ puṇyādhāraṁ sumeroḥ śikharam iva (pa)tal-lola-gaṅgā-pravāhaM|| agre tāvad upapramāṇa-[kara]ṇaṁ prakhyāta [––⏑–] kleśa-prāya[m idaṁ] vyayena mahatā sambhāra-sampā[danaM]

⟨17⟩ tat-siddher ala(m utsu?)khasyapunar apy ā(bho)ga-cintā parā loke sarvva-lalāma-kīrttana-kr̥tām āyāsa Evāditaḥ|| karttur vvaraṁ pālayitā mato me pā(lyaṁ) nirāyāsam ape [⏑––]| sarvvo tilobhā [⏑⏑–] paraṁ yat sadarśatāṁ yāti [⏑–] pi rājñā¿ṁ?|| vidhvastaiḥ pa [⏑–]

⟨18⟩ [] renna ca parāḥ pāpātmanāṁ sampadaḥ sādhūnām api pūrvva-puṇya-vihitā dr̥śyanta Evojj⟨v⟩alāḥ| tasmād dharmma-phala-prapañca-racitaṁ dr̥ṣṭvā vici(traṁ) [⏑–] tat tattvaṁ puruṣeṇa yena guṇinā [––⏑] vi(kka)[mya]te|| matvaivaṁ sva-śarīrakañ ca kr̥tibhi(r vvi)dva(dbhi)[r] a-

⟨19⟩ [py a]sthiraṁ lelāloka [⏑–⏑–] sukham api pratyūha-jālāvr̥taM| śrutvā śakra-puras-sarā(ś ca) vibhavaiḥ puṇyātmabhiḥ sevitāḥ kāryyaḥ kīrtta[na]-dāna-pālana-vidhau dharmmasya yatnaḥ [paraḥ] [–––⏑] vikāsino matima(tāṁ) bhāsanti bhā¿co? [⏑–]

⟨20⟩ [–––] (yu?)ta-dugdha-si(ktha?) dhavalā [––] (ti) vakṣaḥ(sthale)| yāvad gandha-vaho vi [] nti ca jagat tāvat prayatnād imāṅ kīrttim pālayataḥ priyā [nara]-pater nyāsāsthayā sa(j-ja)nāḥ|| bhr̥tyo mittram apa(tyaṁ)[] [abhū]t tasyaiva bhūpateḥ| durgga-gola Iti [–⏓]

⟨21⟩ [⏓⏓⏓⏓⏑–⏑⏓] [–––⏑⏑⏑⏑](to) nya-mārga-mātraṁ vijñeyā praviracitā praśasti [––]| rājñe [–⏑⏑] vacanā vi(jā)ta-bhāvā sad-vr̥ttety ati-mahatādareṇa mānyā|| jalaha(sti)[su](te)neyaṁ praśastiḥ śilpa-śāli(nā)

⟨22⟩ utkīrṇṇā sūtra-dhāreṇa (sādhunā) durggahastinā||

Bibliography

Primary

AuthorYear_01

Secondary

AuthorYear_01