Indore Charter (1) of Bhuluṇḍa, Year 38 and 47

Version: (914ca07), last modified (914ca07).

Edition

⟨1⟩ svasti⟨.⟩ valkhāḥ paramabhaṭṭāraka-pādānuddhyāto mahārāja-bhuluṇḍaḥ samājñāpayat¿ī? sarvvān evāsmat-santakān āyuktakān v¿ī?jñātam a{ḥ}-

⟨2⟩ stu vaḥ samanujānāmy eṣāṁ vātsya-sagotrāryya-dharoddhr̥takāgrāhāre kāśyapa-sagotrāśvadeva-vātsyāgn¿ī?śarmma-bharadvāja-

⟨3⟩ -skanda-kautsya-tuṇḍīka-kauśika-dāsila-vāsulaśarmma-kauśika-durakka-gārgga-mahāśarmma-purogānāṁ brāhma-

⟨4⟩ ṇānāṁ narmmadāyāḥ para-kūle dāsilakapallī-rāṣṭre Īśvarasenānakasya pūrvvataḥ karjūrikāyāḥ Uttarataḥ

⟨5⟩ rohyavāhaketi vij¿y?āyamānakaṁ kr̥ṣṭāvasannakaṁ grāma-dhānam ācandrārkka-tārakā-kālīnam anvaya-bhojyam uda-

⟨6⟩ kātisarggeṇānujānīmaḥ⟨.⟩ Evam idānīm eṣāṁ brāhmaṇānām asmābhiḥ kr̥tānuj⟨ñ⟩ānām etad grāmam uc¿ī?-

⟨7⟩ (te)na brahmadeyena kkrameṇa bhuñjatāṁ samāvāsayatāṁś ca sarvvair evāsmat-pakṣa-tat-kulīnārakṣika-preṣa-

⟨8⟩ (ṇika-bhaṭa-cchatr)ājñā-vinirggataka-{t}prasādhaka-karaṇīyādibh¿ī?r apy anumantavyam it¿ī?⟨.⟩ ¿pratiṣedhavye? na k¿a?ryyaḥ

⟨9⟩ samukhaṁ varṣe 30 8 vaiśākha śu 10 3 brāhmaṇa-parṣada-vaijñāpyād anu¿c?arṇṇitaṁ tāmrapaṭṭe ca sanniveśitaṁ

⟨10⟩ sva-mukha-sand¿o?śād ¿a?va varṣe 40 7 māgha ba di 3

⟨01⟩ mahārāja-bhuluṇḍasya

Bibliography

Primary

AuthorYear_01

Secondary

AuthorYear_01