Nandsa Yūpa Horizontal Inscription

Version: (914ca07), last modified (914ca07).

Edition

⟨1⟩ siddhaṁ⟨.⟩ kr̥tehi 200 80 2 caitra-pūrṇṇamā¿sī?m asyām p¿u?rvvāyā⟨ṁ⟩ maha-

⟨2⟩ tā sva-śakti-guṇa-guruṇā pauruṣeṇa prathama-candra-darśanam i-

⟨3⟩ va mālava-gaṇa-viṣayam avatārayitvaikaṣaṣṭi-rātram ati-

⟨4⟩ satram aparimita-dharmma-mātraṁ samuddhr̥tya pitr̥-paitāmah¿i?ṁ dhu-

⟨5⟩ ram āvr̥tya suvi(pu)laṁ dyāvāpr̥thivyor aṁtaram anuttamena yaśa-

⟨6⟩ sā sva-karma-saṁ(pa)dayā vipul¿a?⟨ṁ⟩ samupagatām r̥ddhim ātma-si-

⟨7⟩ ddhi⟨ṁ⟩ vitatya māyā(m i)va satra-bhūmau sarva-kāmaugha-dhārāṁ vasor ddhā-

⟨8⟩ rām iva bbrāhmaṇāgni-vaiśvānareṣu hutvā brahmeṁdra-prajāpati-maha-

⟨9⟩ rṣi-viṣṇu-sthāne(ṣu) kr̥tāvakāśasya pāpa-niravakāśasya sitasa-

⟨10⟩ bhāvasatha-t¿o?ḍāka-kūpa-devāyatana-yajña-(dā)na-satya-prajā-vi-

⟨11⟩ pula-(pālana-prasaṁ)gaiḥ purāṇa-rājarṣi-dharmma-paddhat¿ī?-sata-

⟨12⟩ ta-kr̥ta-sama(nuga)mana-niścayasya sva-guṇātiśaya-vi-

⟨13⟩ starair manu-ni(rviśe)ṣam iva bhuvi manuṣya-bhāvaṁ yathārtham a-

⟨14⟩ nubhavata [ikṣvāku]-(prathi)ta-rājarṣi-vaṁśe mālava-vaṁśe prasūta-

⟨15⟩ sya jaya(tsena-naptur bhr̥gu?)varddhana-pautrasya jayasoma-puttrasya so-

⟨16⟩ gi(no naṁdi?)somasyā(ne?)(ka)-(śa?)(ta-go)-sahasra-dakṣiṇā⟨.⟩ vr̥ṣa-

⟨17⟩ -pramatta-[śr̥ṅga-vipra]dhr̥ṣṭa-citya-vr̥kṣa-yūpa-saṁkaṭa-tīr¿a? [puṣka]-

⟨18⟩ ra-pra[tilambha-bhūte sva-dharma]-setau mahātaḍāke yūpa-pra[tiṣṭhā kr̥tā|?]

Bibliography

Primary

AuthorYear_01

Secondary

AuthorYear_01