Nandsa Yūpa Vertical Inscription

Version: (914ca07), last modified (914ca07).

Edition

⟨1⟩ siddhaM⟨.⟩ kr̥tayor dvayor vvarṣa-śatayor dvyaśītayoḥ 200 80 2 caittra-pūrṇṇamā¿sīṁ?m asyām pūrvvāyāṁ mahatā sva-śakti-guṇa-guruṇā pauruṣeṇa prathama-candra-darśa(nam iva mā)[lava-gaṇa-viṣayam avatāra]-

⟨2⟩ yitvaikaṣaṣṭi-rāttram atisattram aparimita-dharmma-māttraṁ samuddhr̥ttya pitr̥-paitāmah¿i?¿n? dhuram āvr̥ttya suvipulaṁ dyāvāpr̥thivyor antaram anuttamena (yaśasā) [sva-karmma-saṁpadayā vipulāṁ samu]-

⟨3⟩ pagatām r̥ddhim ātma-siddhiṁ vitatya māyām iva sattra-bhūmau sarvva-kāmaugha-dhārāṁ vasor ddhārām iva bbrāhmaṇāg(n)i-vaiśvānareṣu hutvā brahmendra-prajāpati-maharṣi-viṣ(ṇu)-[sthāneṣu kr̥tāvakāśasya pāpa-ni]-

⟨4⟩ ravakāśasya sitasabhāvasatha-taḍāka-kūpa-devāyatana-yajña-dāna-sattya-prajā-vipula-pālana-prasaṅg(ai)ḫ purāṇa{ṁ}-rājarṣi-dharmma-paddhat¿ī?-satata-kr̥ta-samanugamana-niśca[yasya sva-guṇātiśaya-vistarair manu]-

⟨5⟩ -nirvviś¿o?ṣam iva bhuvi manuṣya-bhāvaṁ yathārttham anubhavata Ikṣvāku-prathita-rājarṣi-vaṁśe mālava-vaṁśe prasūtasya jaya(tsena-naptur bhr̥gu?)varddhana-pauttrasya jayasoma-puttrasya sogi(no?)[naṁdisomasyāneka-śata-go-sahasra]-

⟨6⟩ -dakṣiṇā⟨.⟩ vr̥ṣa-pramatta-śr̥ṅga-vipradhr̥ṣṭa-cittya-vr̥kṣa-yūpa-saṁkaṭa-tīr¿o? puṣkara-ppratilam[bh]a-bhūte sva-dharma-setau mahā[taḍāke yūpa-pra][tiṣṭhā kr̥tā|?]

Bibliography

Primary

AuthorYear_01

Secondary

AuthorYear_01