Katra Charter of Jīvagupta

Version: (914ca07), last modified (914ca07).

Edition

⟨Page 1r⟩

⟨1⟩ <mangala> svasti⟨.⟩ (t/n)ārā-vāsita-śrī-jayaskandh(ā)vārāt parama-māheśvarasya śrīmat-tā(rā)-

⟨2⟩ -bhaṭṭārikāyām utpannasya parama-bhaṭṭāraka-mahārājādhirāja-pa-

⟨3⟩ rameśvara-śrī-rāmagupta-devasya puttraḥ parama-māheśvaraḥ śrī-rāmā-(bha)-

⟨4⟩ ṭṭārikāyām utpannaḥ parama-bhaṭṭāraka-mahārājādhirāja-parameśvara-śrī-

⟨5⟩ jīvagupta-devo laghuḥ kuśalī ya(d)-yaśo vimalam vīkṣya svakam vapur a⟨⟨ya⟩⟩⟨ṁ⟩

⟨6⟩ śaśī saṁpūrṇṇaṁ śanakair ddhatte laj(j)ayevārjuna vī(dhu)| tīra-bh(u)ktau (c)āmuṇḍ(ā)-

⟨7⟩ viṣaye pūrvvottara-tī(ṣ)(ṭ?)ihala-pāṭake (surabha)kṣe (yā)m(yā)yāṁ hari-grāma(ke)

⟨8⟩ mahā-sāndhivi(g)rahikākṣapaṭalika-sarvv(ā)dhikārika-pratīh¿a?ra-

⟨9⟩ -senāpati-mahā(s)āmanta-prabhr̥tīn nivāsinaś ca janapadān vodhaya-

⟨10⟩ ti samājñāpayati⟨.⟩ viditam astu bhavatāṁ yathopari-li(kh)ita-grām(a)

⟨11⟩ sa-jala-s(th)ala sāmra-madhūka sa-gartt{v}(o)ṣara sa-s(ī)mā-paryanta sa-

⟨12⟩ -sa(stha)⟨⟨(rvva)⟩⟩-pallika sa-loha-lava(ṇā)kara s¿au?ddraṅga so¿ṭṭ?eśa samasta-(r)[ā]-

⟨13⟩ ja-(p)ratyādāya-(sam)etād ā-candrārkka-kṣiti-sama-kālam asmābi(ḥ) snā-

⟨14⟩ tvā viṣ¿a?vati pittroḥ puṇya-yaśo-vivr̥ddhaye cāmuṇḍā-bhaṭṭ(ārikā)-

⟨15⟩ [*******] pratiṣṭhāpitako (ttra) prativā(s)inyās sa(prabhā)

⟨16⟩ [************] [.]?kha[.] (ṇḍa-sphuṭita?) pūj[ā]-⟨⟨sa⟩⟩[ṁ]sk[ā](r)-[ā](rtthe?)

⟨17⟩ [**********] [tāmra-śā?]sanatvena pradatta Iti|

⟨18⟩ [***********] [niv?]āsibhi(ś ca) pratyādāyā

⟨19⟩ [**********] [sva-mukh?]ādeśaḥ⟨.⟩ saṁ 2 caitra (su)di [**]

⟨Page 1v⟩

⟨20⟩ vahubhir vvasudhā (bhuktā) rājabhiḥ sagarādibhir yasya yasya yadā bhūmis tasya ta-

⟨21⟩ (sya ta)⟨⟨(dā)⟩⟩ (phalaṁ)| sva-dattām para-dattām vā yo hareta vasun(dh)arāṁ sa viṣṭhāyāṁ

⟨22⟩ (kr̥mir) bh(ū)tvā pitr̥bhis saha pacyate|

Bibliography

Primary

AuthorYear_01

Secondary

AuthorYear_01