Choti Sadri Inscription of Gauri

Version: (914ca07), last modified (914ca07).

Edition

⟨1⟩ siddhaM devī jayaty asura-dāraṇa-tīkṣṇa-śūlā| prodgīrṇṇa-ratna-makuṭā¿ṅ?śu-cala-pravāhā(|) si¿ṅgh?ogra-yukta-ratham āsthita-caṇḍa-vegā{ḥ}|

⟨2⟩ bhrū-bha{ṁ}ṅga-d¿ri?ṣṭi-vinipāta-niviṣṭa-roṣā{ḥ} bhūyo ⟨’⟩pi sā jayati yā śaśi-śekharasya dehārddham udvahati bhaktatayā harasya|

⟨3⟩ yā bhakta-vatsalatayā prabibhartti lokāN mā(te)va ¿svākya?-suta-premṇa-viv¿ri?ddha-snehā| tasyā{ṁ}ḥ praṇamya prakaromy aham eva jasraṁ

⟨4⟩ kīrtti¿M? śubhāṁ guṇa-gaṇ¿o?gha-mayīn nr̥pāṇāṁ| (ye) māṇavāyaṇi-kulodbhava-va{ṁ}¿ṅ?śa-gaurāḥ kṣātre pade satata-dīkṣita-yuddha-śauṇḍāḥ teṣām ayaṁ

⟨5⟩ kṣapita-kṣatra-gaṇāri-pakṣa⟨ḥ⟩ śrīmā¿ṁ? yaśaugha-suvibhūṣita-cāru-vakṣ(ā)ḥ prāK (pu)¿n?yasoma Iti kṣatra-gaṇasya maddhye yo rāja-śabda-k¿ri?ta-¿mūrddhni?-(gha)¿i?bhi-

⟨6⟩ ṣekaḥ tasyāvabaddha-makuṭoj⟨j⟩vala-dīpta-mūrttiḥ pūrṇṇendu-maṁḍala-mayūkha-vibhūti-vaktraḥ s(ū)nur bbabhūva kila rājya-jita-pratāpo yo rājya-varddha¿ṇ?a-

⟨7⟩ -guṇaiḥ k¿ri?ta-nāma-dhey¿ā?⟨ḥ⟩| te¿ṇ?āpi corjjita-jitāri-jaya{ṁ}nta-pakṣ¿aḥ? jātaḥ sut¿o? kari-karāyata-dīrggha-bāhuḥ yaś cāri-rāṣṭra-mathanodyata-dīpta-cakr¿aḥ?

⟨8⟩ nāmnā sa rāṣṭra Iti proddhata-pu¿n?ya-kīrt(t)iḥ t{t}asyāpi {d}dharmma-suta-śānta-svabhāva-mū(r)tt(i)¿ḥ? yajña-kri(yā)-satata-dīkṣita-dāna-dakṣaḥ Āhvāna-śaṅkita-surādhipa-

⟨9⟩ tiś ca yasya lebhe na śarmma punar-āgamanāya śa(kra)ḥ so ⟨’⟩ya¿M? yaśābharaṇa-bhūṣita-sarvva-gātraḥ protphulla-paṅkaja-(sa)māyata-cāru-netraḥ dakṣo dayālur iha

⟨10⟩ śāsita-śatru-pakṣaḥ kṣmā-śāsitā sa yaśagupta Iti nr̥penduḥ t{t}asyaiṣa Āhava-gajendra-sadar(p)pa-harttā| mattebha-da{ṁ}nta-vinipāta-vibhinna-vakṣ¿a?(vyūh)eṣu ya(sya) |

⟨11⟩ mada-ni⟨ḥ⟩s¿ri?ta-bhinna-gaṇḍā¿ḥ? Ārttā drutaṁ śara-nipāta-hatā vraja{ṁ}nti| sa¿ḥ ssa?rvva-sa¿(tva)?-(sa?)tatārtthi¿bhi? nitya-dātā dīnānuka{ṁ}mpana-rataḥ satataṁ prajānāM

⟨12⟩ yasya sarassu kumudoj⟨j⟩valatāṁ niśāmya śatru-s⟨t⟩riy¿o? siṣicur ¿aṁṅśrubhi? vaktra-padmāN|| teneyaṁ bhūta-dhātrī kratubhir iha citā yū¿v?a-ś¿ri?ṅg¿i?va bhāti| prā[sā]-

⟨13⟩ dair ad¿r̥?-tuṅgaiḥ śaśi-kara-vapuṣai⟨ḥ⟩ sthāpitair bhūśitā{ś} ca nānā-dānen(d)u-śubhrair dvija-vara-bhavanair yyena lakṣmī(r) vvibhaktā| sa(t)-putraḥ so ⟨’⟩timānī sita-yaśa-vapuṣa⟨ḥ⟩

⟨14⟩ śrī-mahārāja-gauriḥ ten¿e?ṣaḥ śaśi-hāra-kunda-dhavalaḥ śailendra-ś¿ri?ṅgonnata⟨ḥ⟩ prāsādo ⟨’⟩dbhuta-da¿riśa?naḥ k¿ri?ta¿m? aya¿M? devyāḥ prasādārtthinā| yat p(u)¿n?ya¿ṁ? I-

⟨15⟩ ha ¿ṇyapyate? dvija-varaiḥ śās(t)reṣu yac cocyate(|?) tat sarvva¿M? mama Akṣayaṁ bhavatu n¿aḥ? mātā-pit¿ri?bhyām idaṁ| yāteṣu paṁcasu śateṣv atha vatsarāṇāṁ|

⟨16⟩ dve vi¿ṅ?śatī-samadhikeṣu sa-saptakeṣu māghasya śukla-divase sa gamat pratiṣ¿ṭ?āM prot¿p?ulla-kunda-{d}dhavaloj⟨j⟩valite daśamyāM jīva¿ddha?raṇa-samutpannasya

⟨17⟩ mitrasoma-sūno⟨r⟩ bhramarasomasya k¿ri?tiḥ<ornament>|| likhitā ceyaṁ pūrvvā Aparājitena| rājaputra-gobhaṭa-pādānuddhyātena <ornament>

Bibliography

Primary

AuthorYear_01

Secondary

AuthorYear_01