Ramtek Inscription of a Daughter of Prabhāvatīguptā

Version: (914ca07), last modified (914ca07).

Edition

⟨1⟩ [sa ja](ya)ti sajalāmbud(o)darā[bhaḥ] [⏑⏑][sa]miti-[p]rasarājya-[]na[–⏓] [ra](ṇa?)-(ma?)kha-samayaidhitāṅga-(śo)(bha?)[ḥ] [⏑⏑⏑⏑–]bhaya-lo[la]-dr̥ṣṭi-(dr̥)[ṣṭa](mure?)(ṇa) [rā]jarṣi-sa[–⏑–⏓] [⏓–⏑][––⏑⏑–⏑–⏓] [⏓–⏑––⏑⏑–⏑–⏓] [⏓–⏑––⏑⏑–⏑–⏓]

⟨2⟩ [⏓–]-[pra]bhāvod(g/dh)ata-(pā)da-(pī)[ṭha]-(pra)[bhā?]-(dhr̥)ti-(sthā)lana[](ñc)i[–⏓] yasyottamāṅgair bbalayo kriyant[e] (pā)de [sa]-cūḍā-maṇibhir nr̥[pānāM] tasyodadhi-prānta-[]l(a)[⏑–⏓] [⏓–][⏑––⏑⏑–⏑–⏓] [⏓–⏑––⏑⏑–⏑–⏓] [⏓–⏑––⏑⏑–⏑–⏓]

⟨3⟩ [*] d(e)vateva pratipūjya[mān](ā) (p)itur gr̥[he] [] (prat)i(ṣ)i[⏑–⏓] [⏓–] [yay]au vr̥d(dh)i(kaṁ) [cāna]lasya prājyājya-s[i]ktasya śikheva [–⏓] tāṁ [–⏑] nābhyunnata- [–⏑–⏓] [⏓–][⏑––⏑⏑–⏑–⏓] [⏓–⏑––⏑⏑–⏑–⏓] [⏓–⏑––⏑⏑–⏑–⏓]

⟨4⟩ tayoẖ kramād āhata-la(kṣaṇe)(ṣu?) jāteṣu [––⏑⏑–]nvite(ṣu) y(a)[vīya](ca)ndra(ma)saḫ (p)ra(bhe)[va] [.](ā)muṇḍa-nāmnī tana(y?)ā (ba)[bhūva] [⏓–⏑]le(khā/ṇa)mi [⏑–⏑–⏓] [⏓–][⏑––⏑⏑–⏑–⏓] [⏓–⏑––⏑⏑–⏑–⏓] [⏓–⏑––⏑⏑–⏑–⏓]

⟨5⟩ (sa)daiva devas tri-samudra-nāthas sa candragu(ptaḫ pari)(pū?)rṇṇa-[v](r̥)ttaḥ [dadau prajā?]nām adhi(pa)s su[tāṁ tā]ṁ śrī-(ru)[dra]senāya (g)[u]ṇā[⏓–⏑––⏑⏑–⏑–⏓] (ve)[–⏑–] (lī) [⏑⏑–⏑–⏓] [⏓–][⏑––⏑⏑–⏑–⏓] [⏓–⏑––⏑⏑–⏑–⏓] [⏓–⏑––⏑⏑–⏑–⏓]

⟨6⟩ su-durvvahāṁ rājya-dhuraṁ samagrāṁ dhurandhara(s)y(e)[va] su-puṅgavasya [⏓–⏑–](syā)[⏑⏑–⏑–⏓] [gha]ṭo[tka]co nāma suto [babhūva] [*] m aṅganāpā [⏑⏑–⏑–⏓] [⏓–⏑][––⏑⏑–⏑–⏓] [⏓–⏑––⏑⏑–⏑–⏓] [⏓–⏑––⏑⏑–⏑–⏓]

⟨7⟩ tām bhāgineyīm atha rāja-rājo dr̥(ṣ)[ṭvā] [⏑––⏑⏑] veśma-lak(ṣm)ī[M] [⏓–⏑––⏑⏑–⏑–](d)y[.][.] [u]pāsya pāṇi-grahaṇaṁ cak(āra) devendra-(dha/ga)n[–⏑⏑–⏑–] [.](ya)m amā[tya?][––][⏑⏑–⏑–⏓] [⏓–⏑––⏑⏑–⏑–⏓] [⏓–⏑––⏑⏑–⏑–⏓]

⟨8⟩ śuddhair vvacobhir vviduṣāṁ man[ā](ṁ)[si] (p)(r?)ī [–⏑––] (mbu)ruhekṣaṇ(ā)[nāM] [⏓–⏑––⏑⏑–⏑–⏓](s) sādhūn dhanaughair yyaśasā ca lokāN (sa) [–⏑––⏑⏑–][ma](h)īpa [⏓–⏑––][⏑⏑–⏑–⏓] [⏓–⏑––⏑⏑–⏑–⏓] [⏓–⏑––⏑⏑–⏑–⏓]

⟨9⟩ tasmin kadācit kamanīya-rūpe [⏓–⏑––⏑] purandareṇa (t)[⏓–⏑] (t)[––⏑⏑–](s sa)mānāṁ bhrātā balāt svaṁ gr̥ham ā(n)ināya [⏓–⏑––⏑⏑–⏑–⏓] [⏓–⏑––⏑⏑–⏑–⏓] [⏓–⏑––⏑⏑–⏑–⏓] [⏓–⏑––⏑⏑–⏑–⏓]

⟨10⟩ tattraiva yān yān manujendra-pu(t)[⏓–⏑] (dha)[rmma-pra?]savān akā[rṣ]īT [⏓–](ṇa te)(ṣā?)(ṁ)[⏑⏑] bhāgam etaṁ [⏓–⏑––⏑⏑–⏑–⏓] [⏓–⏑––⏑⏑–⏑–⏓] [⏓–⏑––⏑⏑–⏑–⏓] [⏓–⏑––⏑⏑–⏑–⏓] [⏓–⏑––⏑⏑–⏑–⏓]

⟨11⟩ prabhāvati-svāminaṁ ca loka-nā[tha]m a(thā)[⏑⏓] puṇyam akṣaya(m) u(dd)iśya mā [***] [a]k[ā](raya)[T] [⏓⏓⏓⏓⏑––⏓] jagad-utpattinā[⏑⏓] [⏓⏓⏓⏓⏑––⏓] [⏓⏓⏓⏓⏑–⏑⏓] [⏓⏓⏓⏓⏑––⏓] [⏓⏓⏓⏓⏑–⏑⏓] [⏓⏓⏓⏓⏑––⏓] [⏓⏓⏓⏓⏑–⏑⏓]

⟨12⟩ suda(r)śanaṁ taḍāgaṁ ca deva(ñ) caiva sudar[śana](M) kadalī-vāṭaka-grāme kārayit[v]āti[bhā?]vatī [****] (pī)ta-keśā puṇyam u[ddiśya][–⏑⏓] [⏓⏓⏓⏓⏑––⏓] (pā)[⏓⏓][⏓⏑–⏑⏓] [⏓⏓⏓⏓⏑––⏓] [⏓⏓⏓⏓⏑–⏑⏓] [⏓⏓⏓⏓⏑––⏓] [⏓⏓⏓⏓⏑–⏑⏓]

⟨13⟩ Arddhaṁ brahmārppa[ṇaṁ] puṇyaṁ [.][***] ṇa [–⏑] nī mātā-pitr̥bhy[ām] [⏓⏓⏓] [⏓⏓⏓⏓](ṣ?)kr[i]yodbhavaM|| (ja)gatas (sth)i[t]i-sa¿ṅ?hāra-kāraṇasyā[m]itauja[saḥ] (ār)(ama)[⏓⏑––⏓] [⏓⏓⏓⏓⏑–⏑⏓] [⏓⏓⏓⏓⏑––⏓] [⏓⏓⏓⏓⏑–⏑⏓] [⏓⏓⏓⏓⏑––⏓] [⏓⏓⏓⏓⏑–⏑⏓]

⟨14⟩ prāsādaṁ dayi[t](ā)[dh]ātur vvicintya tam aśāśvataM mātur eva samuddi[śya] [pu]ṇyaugham agha-varjjitā śil(ā) [*] [.](ś)ila-saṅ[k]āśaṁ (c)irā(ya) [⏓⏑–⏑⏓] [⏓⏓⏓⏓⏑––⏓] [⏓⏓⏓⏓⏑–⏑⏓] [⏓⏓⏓⏓⏑––⏓] [⏓⏓⏓⏓⏑–⏑⏓] [⏓⏓⏓⏓⏑––⏓] [⏓⏓⏓⏓⏑–⏑⏓]

⟨15⟩ Āloka-sthāyinī(ñ ce)māṅ kīrttim prakhyāpayiṣyatā tayā [pari]g(r̥)[te]na tad-ājñānuvidhā[yin]ā kāvya[ṁ ma]haj jay(a)-[](daṁ?) [⏓⏓⏓⏓⏑]g(ena) (ca?) [⏓⏓⏓⏓⏑––⏓] [⏓⏓⏓⏓⏑–⏑⏓]

Bibliography

Primary

AuthorYear_01

Secondary

AuthorYear_01