Thalner Charter of Hariṣeṇa

Version: (914ca07), last modified (914ca07).

Edition

⟨01⟩ siddhaM

⟨Page 1v⟩

⟨1⟩ svasti⟨.⟩ vākāṭakānām ādi-dharmma-mahārā-

⟨2⟩ ja-śr¿i?-vi⟨n⟩dhyaśakteḥ ¿syā?gniṣṭomāptoryyāma-vājapey¿ā?-

⟨3⟩ jyotiṣtoma-bārhaspatya-vacanādya-kratu-varāśva-

⟨4⟩ -(me)dha-yājina⟨ḥ⟩ s¿ā?mrāṬ viṣṇuvr̥ddha-dharmma-ma-

⟨5⟩ hārāja-śrī-hārītī-putrasya _ dharmma-mahārāja-śrī-

⟨6⟩ -pravarasenasya _ tat-putra-pautra-prapautrasya mahā-

⟨7⟩ rāja-śrī-sarvvasena-pautrasya _ mahārāja-śrī-deva-

⟨Page 2r⟩

⟨8⟩ (sena)-putrasya _ vākāṭakānā⟨ṁ⟩ mahārāja-śr¿i?-

⟨9⟩ -hariṣeṇasya vacanāT gomika-rājñānujñā-

⟨10⟩ taṁ _ brāhmaṇānāṁ _ padañcala-sagotrāṇāM

⟨11⟩ {c}chandoga-sabrahmacāriṇāṁ yeṣā⟨ṁ⟩ nāmāni

⟨12⟩ devasvāmī gaṅgasvāmī varahasvāmī bh{bh}aṭṭāra-

⟨13⟩ (svāmī) kh(udra)svāmī dharasv¿a?mīty evam-ādīnāM

⟨Page 2v⟩

⟨14⟩ bhaṭṭikāpadraṁ jātikkheṭakāt pūrvveṇa vaṭālikā-

⟨15⟩ _ Apareṇa mayasinyā dakṣiṇa-taṭe _ vaṁśivā-

⟨16⟩ ha(ṭā?)yāṁ kumāradāsavāṭakaḥ {c}chavvilānakāT

⟨17⟩ pūrvveṇa bodrakānakād apareṇa Ānarttapura-bhu-

⟨18⟩ kt(au) kaṁsakāraka-grāme vi⟨ṁ⟩śati Arddha-viṁśati ¿Uchace?

⟨19⟩ ti suvarṇṇakāra-grāme Arddha-vi⟨ṁ⟩śati _ govacchetaṭi-

⟨20⟩ -grāme Arddhaṁvi⟨ṁ⟩śati⟨.⟩ Eta(d da)ttaṁ⟨.⟩ Uktañ ca manunāpi

⟨Page 3r⟩

⟨21⟩ ṣaṣṭi-varṣa-sahasrāṇi svargge modati bhūmi-daḥ

⟨22⟩ Ācchettā cānumantā ca tāny eva narake vaseT||

⟨23⟩ bahubhir vvasudhā bhuktā rājabhis sagarādibhiḥ yasya

⟨24⟩ yasya yadā bhūmis tasya tasya tadā phala⟨M⟩ saṁva-

⟨25⟩ (tsare) t¿ri?t¿i?ye varṣā-pakṣe caturtthe divase dvāda-

⟨26⟩ (śe) nibaddhaM⟨.⟩ _ dūtaka⟨ḥ⟩ s(v)āmiladevaḥ⟨.⟩

⟨27⟩ (likhita)⟨ṁ⟩ b(o)ppadevena

Bibliography

Primary

AuthorYear_01

Secondary

AuthorYear_01