Mahurjhari Charter of Pr̥thivīṣeṇa II, Year 17

Version: (914ca07), last modified (914ca07).

Edition

⟨Page 1v⟩

⟨1⟩ dr̥ṣṭaM⟨.⟩ svasti _ pr̥th¿i?visamudrāT⟨.⟩ Agniṣṭomāptoryyāmo-

⟨2⟩ kthya-ṣoḍaśy-atirātra-vājapeya-br̥haspati-sava-sādyaskra-

⟨3⟩ catur-aśva-medha-yājinaḥ viṣṇuvr̥ddha-sagotrasya sa-

⟨4⟩ mrāḍ vākāṭakānāṁ mahārāja-śrī-pravarasenasya sūno⟨ḥ⟩ sūno-

⟨5⟩ r atyanta-svāmi-ma[*]hā-bhairava-bhaktasya Aṁsa-bhāra-saṁnive-

⟨6⟩ śita-śiva-liṅgo[*]dvahana-śiva-suparituṣṭa-samutpādita-

⟨Page 2r⟩

⟨7⟩ -rāja-va¿ṅ?śānām parākkramādhigata-bhāg(ī)ratthy-¿ā?mala-jala-mūrddhābhi-

⟨8⟩ ṣiktānā¿n? daśāśvamedhāvabhr̥tha-snātānāṁ bhāraśivānāṁ mahārāja-

⟨9⟩ śrī-bhavanāga-dauhitrasya gautamī-putrasya putrasya vākā-

⟨10⟩ ṭakānāṁ mahārāja-śrī-rudrasenasya sūnoḥ Atyanta-

⟨11⟩ māheśvarasya saty¿a?rjjava-kā(ru)ṇya-śauryya-vik(k)rama-naya-vinaya-

⟨12⟩ māhātmya-dhīma¿tv?a-pātra-gata-bhaktitva-dharmma-vijayitva-mano-nai-

⟨Page 2v⟩

⟨13⟩ rmmalyādi-guṇa-samuditasya va(r)ṣa-śatam abh(i)varddhamāna-kośa-da-

⟨14⟩ ṇḍa-sādhana-santāna-putra-pautriṇaḥ yudhiṣṭhira-vr̥tter vākāṭakā-

⟨15⟩ nāṁ mahārāja-śrī-pr̥thiv(ī)ṣeṇasya sūnor bbhagavataś cakkrapāṇ¿ai?

⟨16⟩ prasā(do?)[pā]rjji(ta)-śr(ī)-samud¿i?yasya vākāṭakānā⟨ṁ⟩ mahārā-

⟨17⟩ (ja)-śrī-rudrasenasya sūnoḥ pūrvva-rājānuvr̥tta-mārggānusāriṇaḥ

⟨18⟩ sunaya-bala-parākkramocchinna-sarvva-dviṣa⟨ḥ⟩ mahārājādhirāja-śrī-

⟨Page 3r⟩

⟨19⟩ devagupta-sutāyā(ṁ) prabhāvat¿i?guptāyām utpannasya vākā-

⟨20⟩ ṭaka-vaṁ(ś)ālaṅkāra-bhūtasya śambhoḥ prasāda-dhr̥t¿i?-kārtta-yugasya

⟨21⟩ mahārāja-śrī-pravarasenasya sūnoḥ pūrvvādhigata-gu-

⟨22⟩ ṇa-va(d?)-(d)āyā(p)ahr̥ta-vaṁśa-śriya⟨ḥ⟩ kosal(ā)-mekal(ā-māla)-

⟨23⟩ vādhipa(t)i⟨bhi⟩r abhyarccita-śāsa(na)sya pratāpa-praṇatār¿ā?-⟨śā⟩sanasya

⟨24⟩ vākāṭakānā(ṁ) mahārāja-śr¿i?-narendrasenasya sūnoḥ kuntalādhi(pa)ti-

⟨Page 3v⟩

⟨25⟩ -sutāyāṁ mahādevyām ajjhitabha(ṭṭā)rikāyām utpannasya Atyan¿n?a-bhā(ga)-

⟨26⟩ vatasya tejaḥ-kṣamā-sannidhāna-(bhūta)sya magna-va¿ṅ?śod(dh)a(r)ttu(r) vvākāṭakānāṁ

⟨27⟩ mahārāja-śrī-pr̥thivīṣeṇasya vacanāT Aramb(ī/i)rājye| jamala-

⟨28⟩ kheṭaka-mār(gg)e Asmat-santakās sarvvāddhyakṣa-niyoga-niyuktā Ā-

⟨29⟩ jñā-sañcāri-kula-putrādhikr̥tā bhaṭā¿c? chātrāś ca viśruta-

⟨30⟩ -pūrvvayājñayājñāpayitavyāḥ⟨.⟩ vidi(tam astu) vaḥ (ya)thāsmābhi-

⟨31⟩ r ātmano dharmmāyur-bbalaiśvaryya-vivr̥ddhaye (i)(mutra)-hi(tā)rt(tha)⟨ṁ⟩ vaijayike

⟨Page 4r⟩

⟨32⟩ dharmma-sthāne somadaryyāḥ Apareṇa| nānd(īp)u(ra)kasya pūrvveṇa⟨.⟩ Ubbhī-

⟨33⟩ lakasya dakṣiṇena| jalakukkubhakasya Uttareṇa| jamalakheṭa-

⟨34⟩ kaṁ nāma grāmaḥ pr̥thivīpura-v¿a?stavyo vājasaneyi-kāśyapa-sa-

⟨35⟩ gotro viṣṇudatta-bhavadattābhyām apūrvva-da(ty)ā Udaka-

⟨36⟩ -pūrvvam atisr̥ṣṭaḥ Ucitāṁś cāsya pūrvva-rājānumatāṁś c(ā)turvvaidya-

⟨37⟩ -grāma-maryyādā-parihārān vitarāmaḥ⟨.⟩ tad yathā| A-kara-d(āyī)

⟨38⟩ A-bhaṭa-cch¿a?tra-prāveśyaḥ A-pārampara-go-balīvarddaḥ A-puṣpa-

⟨Page 4v⟩

⟨39⟩ (kṣ)[ī]ra-(sa)ndohaḥ A-cārāsana-carmmāṁgāraḥ A-lavaṇa-¿kiṇva?-kreṇ¿ī?-

⟨40⟩ khanakaḥ sarvva-viṣṭi-parihāra-parihr̥taḥ sa-nidhih sopanidhih

⟨41⟩ sa-(kl̥)ptopak(l̥)pt¿e?ḥ Ācandrāditya-kālīyaḥ putra-pautrānugāmī

⟨42⟩ (bhuñja)to na kenacid vyāghātaḥ karttavyaḥ sarvva-kriyābhiḥ

⟨43⟩ saṁrakṣitavya⟨ḥ⟩ pariva(rddha)yitavyaś ca⟨.⟩ yaś cāsmac-chāsanam agaṇa(ya)-

⟨44⟩ mānaḥ svalpām api pa(r)ibādhāṁ kuryyāt ¿kārayīta?{|} tasya brāh(m)a-

⟨45⟩ ṇair āveditasya sa-daṇḍaṁ nigrahaṁ kuryyāma{ḥ}⟨.⟩ Asmi(ṁ)ś ca dharmmāda⟨ra⟩-karaṇ(e)

⟨Page 5r⟩

⟨46⟩ At(ī)tāneka-rāja-datt¿ā?-sañc(i)ntana-paripālana⟨ṁ⟩ kr̥ta-puṇyā-

⟨47⟩ nukīrttana-pa(r)ihārārtthaṁ na kīr(ttay)ā(ma)⟨.⟩ saṅkalpābhi{d}yo(ga-par)āk(r)amo-

⟨48⟩ pajitān varttamānān ājñāpayāmaḥ ¿eṣyata?-kāla prabha(vi)ṣṇu-gauravā-

⟨49⟩ d bhaviṣyān vi(jñā)payāmaḥ⟨.⟩ vyāsa-g¿i?taś cātra ślokaḥ pra-

⟨50⟩ māṇī-karttavyaḥ⟨.⟩ s¿y?a-dattāṁ para-dattāṁ vā hared yo vai vasundharāṁ

⟨51⟩ gavāṁ śata-sahasrasya hantur harati duṣkr̥taṁ|| saṁv{v}atsare

⟨52⟩ (sapt?)¿(ā?)?(da)śe (kārttika)-śukla-pakṣ(e dvādaś)y(āṁ s)e(n)āpatau ravidatte likhitaṁ

Bibliography

Primary

AuthorYear_01

Secondary

AuthorYear_01