Mandhal Charter of Pr̥thivīṣeṇa II, Year 2

Version: (914ca07), last modified (914ca07).

Edition

Seal

⟨1⟩ narendrasena-sat sūnoḥ

⟨2⟩ bhartur vvvākāṭaka-śriyaḥ

⟨3⟩ p¿ri?thiv¿i?ṣeṇa-nr̥pate⟨ḥ⟩

⟨4⟩ jigīṣor jjaya-śāsa(naṁ)

Plates

⟨Page 1v⟩

⟨1⟩ dr̥ṣṭa⟨M⟩⟨.⟩ rāmagiri-sthānād agniṣṭomāptoryyāmokthya-ṣoḍaśy-atirātra-vājapeya-

⟨2⟩ -br̥haspati-sava-sādyaskra-catur-aśva-medha-yājinaḥ viṣṇ¿a?vr̥ddha-sagotrasya samrāṭ

⟨3⟩ vākāṭakānām mahārāja-śrī-pravarasenasya sūn(o)ḥ sūnoḥ Atyanta-svāmi-

⟨4⟩ mahā-bhairava-bhaktasya Aṁsa-bhāra-sanniveśita-śiva-liṅg(o)dvahana-śiva-su-

⟨5⟩ par¿ī?tuṣṭa-samutpādita-rāja-va¿m?śānām parākkramādhigata-bhāgīratthy-¿ā?mala-jala-

⟨6⟩ -mūrddh{n}ābh¿ī?ṣiktānā¿n? daśāśvamedhāvabhr̥tha-snātanām bh¿a?raśivānām mah(ā)rāja-śrī-bhava-

⟨Page 2r⟩

⟨7⟩ ()nāga-d(au)h(i)trasya gautam¿i?putrasya ⟨putrasya⟩ v(ākā)ṭakānām mahā(r)āja-śrī-rudrasena-

⟨8⟩ sya sūnoḥ Atyanta-māheśvarasya satyā(rjja)[va]-(kāruṇ)ya-śau(ry)ya-vikkrama-naya-

⟨9⟩ -(vi)naya-mā(t)¿(n)?ya-(dh)ī(ma)¿(tv)?(a-p)ātra-gata-bhaktitva-dharmma-vijayitva-mano-nai-

⟨10⟩ ¿mā?ly¿a?di-[gu](ṇa)-sa(m)uditasya varṣa-śatam-abhivarddham(ā)na-ko¿bh?a-daṇḍa-(sā)-

⟨11⟩ [dha](na-san)tāna-putra-pau(tr)iṇaḥ yudhiṣ(ṭh)ira-vr̥tter vvākāṭakānām (m)ahārāja-śrī{ḫ}-p¿ri?-

⟨12⟩ thivīṣeṇasya sūnoḥ bhagavataś [cakkra]p[ā](e)(pras)ādo(p)ārjjita-śrī-samudayasya

⟨Page 2v⟩

⟨13⟩ vākāṭakānām mahārāja-śrī-rudrasenasya sūnoḥ mahārājādhirāja-śrī-deva-

⟨14⟩ gupta-¿bh?utāyām prabhāvat¿i?guptāyām utpannasya vākāṭakānām mahārāja-śrī-pra-

⟨15⟩ varasenasya s(ū)n(o)⟨r⟩ nnarendrasena-satputrasya vākāṭakānām mahārāja-śr¿i?{ḫ} p¿ri?th¿ī?

⟨16⟩ ṣeṇasya vacanā⟨T⟩ (U)ttarapaṭṭe lavaṇatailakasyāparataḥ Iṣṭāka-pa-

⟨17⟩ l⟨l⟩y(o)ttarataḥ be(ṇṇ)(āyā?)(ḫ pū)rvvataḥ govvasāhikāyāḥ dakṣiṇa⟦na⟧⟨⟨ta⟩⟩(ḥ) (ku)ru(bh/v)ajja

⟨18⟩ kan nā(ma) {(n)ā(mnā)} grāmaḥ⟨.⟩ (atra ca) b(r)ā(h)[m](aṇa-pur)o(g?)(o g)[r]ā(maḫ p)[r]ati(vās)i(n)¿o? (ku)ṭumb¿ī?-

⟨Page 3r⟩

⟨19⟩ naś ca vaktavya⟨ḥ⟩ yath¿e?ṣa grām¿o? sva-sīmā-paricchadenānya-grāma-sīmā-va(r)jja⟨ṁ⟩ tai-

⟨20⟩ ttirīka-kautsa-sagotra-droṇasvāmi-putra-mātr̥-svāmi-putrāṇā⟨ṁ⟩ maheśvarasvā-

⟨21⟩ mi-Agnisvāmi-brahma¿svāminetī?(tu)r-ajjhikabhaṭṭārikāyāḥ {ḫ}puṇy(o)pa-

⟨22⟩ caye Aihikāmuṣmike dharmma-sthāne Apūrvva-dat⟨t⟩yā Udaka-p¿u?rvvam atisr̥ṣṭaḥ

⟨23⟩ yato smat-santakā(ḥ) sarvvāddhyakṣa-niyog¿ā?-niyuktāj(ñ)ā-sañcāri-kulaputrādhikr̥tā

⟨24⟩ bhaṭāś (ch)āt(r)āś (c)ā(ddhyu)¿ī?ta-p¿(u)?rv(v)ā⟨ḥ⟩ mamāj(ñ)¿ā?yāj(ñ)āpayitav(y)ā(ḥ)⟨.⟩ viditam as(tu) vaḥ

⟨Page 3v⟩

⟨25⟩ yathehāsmābhir ātmano dharmmāyur-bbala-vijayaiśvaryya-vivr̥ddhaye Ihāmutra-

⟨26⟩ hitārttham ātmānugrahāya v(ai)jayike dharmma-sthāne A-bhaṭa-cch¿a?tra-prāveśya⟨ḥ⟩ A-pā-

⟨27⟩ rampara-go-bal¿a?vardda⟨ḥ⟩ A-puṣpa-kṣīra-sandoha(ḥ) A-cārāsana-carmmāṅgāra⟨ḥ⟩ A-

⟨28⟩ lavaṇa-kiṇva-kreṇi-khanakaḥ sarvva-v¿e?ṣṭi-parihāra-parihr̥ta(ḥ) sa-{pari}k¿li?

⟨29⟩ ptopa{ri}k¿li?ptaḥ Ācandrāditya-kālīya⟨ḥ⟩ putra-p(au)trānugāmī bhuñjat¿ā? na kenaci-

⟨30⟩ d vyāghātaẖ karttavyaḥ sarvva-kkriyābhis saṁrakṣitavyaḥ parivarddhayitavyaś ca⟨.⟩ yaś cā-

⟨Page 4r⟩

⟨31⟩ sma¿ś?-chāsanam aga¿n?yamānaḥ svalpām api paribā⟨dhā⟩¿n? kuryyāt ¿kārayitā? v¿a? tasya

⟨32⟩ brāhmaṇair vveditasya sa-daṇḍaṁ nigrahaṁ kuryyāma⟨.⟩ Ucitā⟨ṁ⟩ś cāsya pūrvva-rājā-

⟨33⟩ numatā(ñ cā)tu(r)vv(ai)dya-grāma-maryyādā-parihārān vitarāmaḥ⟨.⟩ tad yathā A-

⟨34⟩ kara-dā(y)¿(i)? {daṇḍa-nigraha kuryyāma(ḥ)}⟨.⟩ Api ca dharmmādhikaraṇe Atītāneka-

⟨35⟩ -rāja-da(tt)¿(ā)?-¿sasyāntāna?-paripālan⟨aṁ kr̥ta-puṇyānukīrttana-parihār⟩ārttha⟨ṁ na⟩ kīrttayāmaḥ⟨.⟩ ¿eṣyatat?-kāla-prabhaviṣṇu-

⟨36⟩ gauravād bhaviṣyān vijñā¿y?ayāmaḥ⟨.⟩ vyāsa-gītau cātra ślokau pramāṇ(ī-ka)rttavyau|

⟨Page 4v⟩

⟨37⟩ sva-dat¿n?ā⟨ṁ⟩ para-dat¿n?ā⟨ṁ⟩ v{v}ā yo hareta vasundharā⟨ṁ⟩ gavā⟨ṁ⟩ śata-sahasrasya

⟨38⟩ hantuḫ pibati duṣkr̥taṁ ¿p?aṣṭi-varṣ¿i?-sahasrāṇi svargge modati bh¿u?mi-daḥ

⟨39⟩ ¿a?cchettā cānumantā ca tāny eva narake vased iti⟨.⟩ sa⟨ṁ⟩{v}vatsare dvit¿i?ye

⟨40⟩ gr¿a?ṣma-pakṣe saptame divase dvādaśe se¿ṇ?āpatau viṣṇ¿a?datte

⟨41⟩ likhitaṁ śarvvadatteneti|

Bibliography

Primary

AuthorYear_01

Secondary

AuthorYear_01